Sunday, 26 April 2015

अष्टाङ्ग हृदय – Previous PG entrances asked questions_Sample Notes

अष्टाङ्ग हृदय – Previous PG entrances asked questions -

  • पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्र सरं द्रवम्।
  • शरीरजानां दोषाणां क्रमेण परमौषधम्। बस्तिर्विरेको वमनं तथा तैलं घृतं मधु
  • अभ्यङ्ग - शिरःश्रवणपादेषु तं विशेषेण शीलयेत्।
  • व्यायाम – अर्धशक्त्या
  • उद्वर्तन कफहरं मेदसः प्रविलायनम्।
  • आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम् – स्नान
  • काले हितं मितं ब्रूयादविसंवादि पेशलम्
  • पानकं पञ्चसार वा – ग्रीष्म ऋतुचर्या
  • समस्थूलकृशा भुक्तमध्यान्तप्रथमाम्बुषाः।
  • बद्धमलाः….। – जाङ्गल मांस
  • सैन्धवं तत्र सस्वादु वृष्यं हृद्यं त्रिदोषनुत्
  • निद्राकफपित्तकर
  • सद्योभुक्त इवोद्गारः – आमाजीर्ण ।
  • विष्टब्धे स्वेदनं।
  • रसानां परिणामान्ते – विपाक।
  • अक्षप्रसादनः – मधुर रस
  • हृद्द्रवः श्लथसन्धिता। - कफ क्षय
  • गण्डस्फिक्शुष्कता सन्धिवेदनाः – मांसक्षय

No comments:

Post a Comment