अष्टाङ्ग हृदय – Previous PG entrances asked questions -
- पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्र सरं द्रवम्।
- शरीरजानां दोषाणां क्रमेण परमौषधम्। बस्तिर्विरेको वमनं तथा तैलं घृतं मधु।
- अभ्यङ्ग - शिरःश्रवणपादेषु तं विशेषेण शीलयेत्।
- व्यायाम – अर्धशक्त्या
- उद्वर्तन कफहरं मेदसः प्रविलायनम्।
- आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम् – स्नान ।
- काले हितं मितं ब्रूयादविसंवादि पेशलम्।
- पानकं पञ्चसार वा – ग्रीष्म ऋतुचर्या
- समस्थूलकृशा भुक्तमध्यान्तप्रथमाम्बुषाः।
- बद्धमलाः….। – जाङ्गल मांस
- सैन्धवं तत्र सस्वादु वृष्यं हृद्यं त्रिदोषनुत्।
- निद्रा – कफपित्तकर
- सद्योभुक्त इवोद्गारः – आमाजीर्ण ।
- विष्टब्धे स्वेदनं।
- रसानां परिणामान्ते – विपाक।
- अक्षप्रसादनः – मधुर रस
- हृद्द्रवः श्लथसन्धिता। - कफ क्षय
- गण्डस्फिक्शुष्कता सन्धिवेदनाः – मांसक्षय
No comments:
Post a Comment