Friday, 24 April 2015

अष्टाङ्ग संग्रह_Sample notes
  • मंगलाचरण – रागादि रोगाः सहजा समूला………..।
  • इन्द्र – अत्रिपुत्रादि – धन्वन्तरि, भरद्वाज, काश्यप, कश्यप, निमि, आलम्बायन।
  • महाकषाय – ४५ (चरक – ५०)
  • श्वित्रकुष्ठनाशक – असनादि गण
  • वरुणादि गण – आढ्यवात
  • श्यामादिगण – हृद्रुजं मूत्रकृच्छ्रं
  • विदारीगंधादिगण –
  • विदारीगंधादि औषध गण – अ.हृ. – ३३, अ.सं. – २५, सुश्रुत – ३७/४४
  • अस्थान विस्तराक्षेप पुनरुक्तादि वर्जितः। - अ.सं.
  • युगानुरूप सन्दर्भो विभागेन करिष्यते। - अ.सं.
  • हेतु,दोष,द्रव्य – स्कन्धत्रय
  • हेतु,लिंग,औषध – स्कन्धत्रय/त्रिस्कन्ध/त्रिसूत्र – वाग्भट्ट/अ.सं.
  • कायचिकित्सा – नित्योपयोगेऽदुर्बोधं सर्वाङ्गव्यापी भावतः।
  • द्विदोषज प्रकृति – निन्द्य (निन्दनीय)      {सबसे अधम प्रकृति – वातज}
  • दोषों के संसर्ग – ६
  • दोषों के सन्निपात – १०
  • प्रीणनं जीवनं लेपनं स्नेहो धारणं पूरणं गर्भोत्पादश्च कर्मणि। (अ.सं.)
  • गुण – २७ (अ.हृ. – २०) (२०+ शब्दादि ५ + व्यवायी, विकासी)
  • कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः। सम्यक् योगश्च विज्ञेयो रोगारोग्यैककारणम्॥


No comments:

Post a Comment