अष्टाङ्ग संग्रह_Sample notes
- मंगलाचरण – रागादि रोगाः सहजा समूला………..।
- इन्द्र – अत्रिपुत्रादि – धन्वन्तरि, भरद्वाज, काश्यप, कश्यप, निमि, आलम्बायन।
- महाकषाय – ४५ (चरक – ५०)
- श्वित्रकुष्ठनाशक – असनादि गण
- वरुणादि गण – आढ्यवात
- श्यामादिगण – हृद्रुजं मूत्रकृच्छ्रं
- विदारीगंधादिगण –
- विदारीगंधादि औषध गण – अ.हृ. – ३३, अ.सं. – २५, सुश्रुत – ३७/४४
- अस्थान विस्तराक्षेप पुनरुक्तादि वर्जितः। - अ.सं.
- युगानुरूप सन्दर्भो विभागेन करिष्यते। - अ.सं.
- हेतु,दोष,द्रव्य – स्कन्धत्रय
- हेतु,लिंग,औषध – स्कन्धत्रय/त्रिस्कन्ध/त्रिसूत्र – वाग्भट्ट/अ.सं.
- कायचिकित्सा – नित्योपयोगेऽदुर्बोधं सर्वाङ्गव्यापी भावतः।
- द्विदोषज प्रकृति – निन्द्य (निन्दनीय) {सबसे अधम प्रकृति – वातज}
- दोषों के संसर्ग – ६
- दोषों के सन्निपात – १०
- प्रीणनं जीवनं लेपनं स्नेहो धारणं पूरणं गर्भोत्पादश्च कर्मणि। (अ.सं.)
- गुण – २७ (अ.हृ. – २०) (२०+ शब्दादि ५ + व्यवायी, विकासी)
- कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः। सम्यक् योगश्च विज्ञेयो रोगारोग्यैककारणम्॥
No comments:
Post a Comment