Tuesday 24 April 2018

रोगाधिकार – योग – अनुक्रमणिका

रोगाधिकार – योग – अनुक्रमणिका 
ज्वर चिकित्सा
चन्दनाद्य तैल – ज्वरदाह नाशक
अगुर्वाद्य तैल - शीतज्वर
वासादि घृत (जीर्णज्वर)
शट्यादिको वर्गः – सन्निपातज्वरापहः
बृहत्यादिगण – सन्निपातज्वरापहः
पिप्पल्यादि घृत – जीर्णज्वरनाशक

रक्तपित्त चिकित्सा
ह्रीबेरादि पानीय
खर्जूरादि मन्थ (सशर्करम्)
लाज तर्पण – सघृतक्षौद्रम्
अटरूषकादि क्वाथ – 3 घटक द्रव्य - अटरुषक, मृद्वीका, पथ्या (UK 2014)
उशीरादिचूर्ण
किराततिक्तादि चूर्ण
वासाघृतम् – सक्षौद्र प्रयोग
शतावर्यादिघृतम्

गुल्म –
वातज गुल्म –
त्र्यूषणादिघृतम्
हिङ्गुसौवर्चलाद्यं घृतम्
हपुषाद्यं घृतम्
पिप्पल्याद्यं घृतम्
हिङ्ग्वादिचूर्णं गुटिका
शट्यादिचूर्ण गुटिका
नागरादि योग
लशुनक्षीरम् (लशुनादिघृतम् – उन्माद)
तैलपञ्चकम् (एरण्डतैल+प्रसन्ना+गोमूत्र+आरनाल+यवाग्रज)
शिलाजतुप्रयोगः (Also in शोथ) (शिलाजतुवटक – पाण्डु में)
नीलिन्याद्यं घृतम्

पित्तजगुल्म –
रोहिण्याद्यं घृतम्
त्रायमाणाद्यं घृतम्
आमलकाद्यं घृतम्
द्राक्षाद्यं घृतम्
वासाघृतम्  - रक्तपित्त में – 4 गुणा जल में पाक
                  पित्तज गुल्म में – 8 गुणा जल में पाक

कफजगुल्म –
दशमूलीघृतम्
भल्लातकाद्यं घृतम्
क्षीरषट्पलकं घृतम्
मिश्रकः स्नेहः – सर्पि+एरण्ड तैल
दन्तीहरीतकी –
हरीतकी (अभया) – 25 नग
दन्ती, चित्रकमूल – 25-25 पल
मात्रा - लेहपलं लीढ्वा, एकां हरीतकीम् (1 पल लेह + 1 हरीतकी)
         (कंसहरीतकी – 1 शुक्ति लेह)
विरेचित दोष मान – दोषप्रस्थमनामयम्
अनुपान - मांसरसौदनः

प्रमेह –
मध्वासव /लोध्रासव
दन्त्यासव, भल्लातकासव

कुष्ठ –
पटोलादि कषाय - षड्रात्रयोगेन निहन्ति चैष हृद्बस्तिशूलं विषमज्वरं च।
मुस्तादि चूर्णम् (मुस्तादि वर्ति – अपस्मार)
लेलीतक (गंधक) प्रयोगो रसेन जात्याः समाक्षिकः परमः, माक्षिकधातुश्च मूत्रेण – सप्तदशकुष्ठघाती
कुष्ठी रसं (पारद) च निगृहीतम् – पारद का प्रथमतः अन्तः प्रयोग
वज्रशिलाजतुसहितं सहितं वा योगराजेन (योगराज रसायन – पाण्डुरोगाधिकार)
मध्वासव /खदिरासव – खदिर..।
कनकबिन्द्वरिष्टम् – खदिर…।
मासेन महाकुष्ठं हन्त्येवाल्पं तु पक्षेण,
कनकवर्णः
सिद्धार्थक स्नानम्
लेप - शैरीषी त्वक्, पुष्पं कार्पास्या, राजवृक्षपत्राणि|पिष्टा च काकमाची, चतुर्विधः कुष्ठनुल्लेपः॥
कुष्ठादि तैल – कुष्ठार्क….।
श्वेतकरवीराद्यं तैलम्
श्वेतकरवीरपल्लवाद्यं तैलम्
तिक्तेक्ष्वाक्वादितैलम् – सर्षपतैलं मूत्रे चतुर्गुणे साध्यम्।
कनकक्षीरीतैलम् – कनकक्षीरी…..।
सिध्म लेपः –
सप्ताहं भाजने ताम्रे।
सिध्मं सप्ताहाह्येति
तिष्ठतो घर्मे मासान्नवं किलासं
स्नानं मुक्त्वा विशुद्धतनोः
विपादिकाहरघृततैल
तिक्तषट्पलकं घृतम्
महातिक्तकं घृतम्
महाखदिरं घृतम्
मनःशिलादि लेप - श्वित्र

राजयक्ष्मा –
सितोपलादि चूर्ण – 16    :    8     :     4   :    2   :   1
सितोपलां तुगाक्षीरीं पिप्पलीं बहुलां त्वचम्
अनुपान – लेहयेत् मधुसर्पिषा
सुप्तजिह्वारोचकिनमल्पाग्निं पार्श्वशूलिनम् (BHU 2013)
दुरालभादि घृत
जीवन्त्यादि घृत - रूपमेकादशविधं सर्पिरग्र्यं व्यपोहति।
यवानीषाडवम्
तालीशाद्यं चूर्णं/गुटिका –   1   :    2   :   3   :    4  :   5     
घटक द्रव्य - तालीशपत्रं मरिचं नागरं पिप्पली शुभा|यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके
पिप्पल्यष्टगुणा सितशर्करा
मूढवातानुलोमनम्
गुटिका ह्यग्निसंयोगाच्चूर्णाल्लघुतराः स्मृताः

उन्माद –
कल्याणकं घृतम् – पानीयकल्याणक घृत (सुश्रुत – ज्वर)
महाकल्याणकं घृतम् –  (सुश्रुत – ज्वर, उन्माद दोनों में)
महापैशाचिकं घृतम् - बुद्धिस्मृतिकरं चैव बालानां चाङ्गवर्धनम्।
लशुनाद्य घृतम् (लशुनक्षीर – वातजगुल्म)
सिद्धार्थक अगद

अपस्मार –
पञ्चगव्यं घृत 
महापञ्चगव्यं घृत –
ब्राह्मीघृतम्
कटभ्यादितैलम्
पलंकषादि तैलम् (पलंकषा – गुग्गुलु)
कायस्थादि वर्ति
मुस्ताद्यवर्ति (मुस्तादि चूर्ण – कुष्ठ

No comments:

Post a Comment