Monday, 30 April 2018
Sunday, 29 April 2018
अध्याय - २८ - विविधाशितपीतीय
अध्याय - 28 - विविधाशितपीतीय
( कामला – रक्तज )
दर्शनं तमसः – मज्जा
तम – V नानात्मज विकार
तमः प्रवेश – P नानात्मज विकार
§ मांसज – मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्मं च ।
§ अस्थि – पंचकर्म बस्तयः क्षीरसर्पिं तिक्तकोपहितानि च
§ मज्जाशुक्र – स्वादुतिक्तं अन्नं व्यवाय व्यायामौ शुद्धिः काले च मात्रया ।
Ref.
Ø आहार पाक प्रक्रिया
Ø धातवो हि धात्वाहाराः प्रकृतिं अनुवर्तन्ते ।
Ø शरीरं अशितपीतलीढखादित प्रभवं, अशित…….. प्रभावश्च ……व्याध्यो भवन्ति ।
Ø देहो हि आहार सम्भवः ।
आहार – प्रसाद भाग – सप्तधातु, औज, पंचेन्द्रिय द्रव्य, शरीरसंधिबन्धपिच्छादयश्चावयश्च ।
किट्ट भाग – VPK स्वेदमूत्रपुरीष, कर्णाक्षि…….मलाः, केशश्मश्रुलोमनखाश्च ।
Ref.
Ø न हि सर्वाणि अपथ्यानि तुल्य दोषाणि, न च सर्वे दोषास्तुल्याबलाः ।
Ø न च सर्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति ।
दोषो का गमन : -
कोष्ठ to शाखा – 4 कारण –व्यायामात् उष्मातैक्ष्ण्यात हितस्यानवचारणात् द्रुतत्वात् मारुतस्य च ।
शाखा to कोष्ठ – 5 कारण – वृद्धया विष्यन्दनात् पाकात् स्त्रोतोमुखविशोधनात् वायोश्च निग्रहात् ।
परीक्षक के गुण – 9 – श्रुतं बुद्धि स्मृति दाक्ष्यं……………।
जल्पक के गुण – 5 – श्रुतं विज्ञानं धारंणं…………………।
( कामला – रक्तज )
- रस विकार- ज्वर, तमः, पाण्डु, क्लैव्य (also शुक्रज, संतर्पणजन्य)
दर्शनं तमसः – मज्जा
तम – V नानात्मज विकार
तमः प्रवेश – P नानात्मज विकार
- रक्तविकार – कामला,श्वित्र,गुल्म,विद्रधि, ( इन्द्रलुप्त,अंगमर्द – सुश्रुत )
- मांसज विकार – अलजी
- मेदोज – निन्दितानि ( अष्ट निन्दित ) प्रमेहाणां पूर्वरुपाणि ( मधुमेह – सुश्रुत )
- अस्थि – अस्थि विविर्णता ( कुनख – सुश्रुत )
- मज्जा – रुक् पर्वाणां,भ्रमो,मूर्च्छा,दर्शनं तमसः,अरुषां स्थूलमूलानां पर्वजानां च दर्शनं । ( नेत्राभिष्यन्द – सुश्रुत )
- शुक्रज- अल्पायु,विरुपं,गर्भःपतति प्रस्त्रवत्यति ।
- शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरम् ॥
- सिरास्नायुकण्डरा – स्तम्भ संकोच खल्ली स्फुरण सुप्ति ग्रंथि ( - मांस मेद *)
- इन्द्रिय – उपताप,उपघात
चिकित्सा –
§ रसज – रसजानां विकाराणां सर्वं लंघनमौषधम् ।§ मांसज – मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्मं च ।
§ अस्थि – पंचकर्म बस्तयः क्षीरसर्पिं तिक्तकोपहितानि च
§ मज्जाशुक्र – स्वादुतिक्तं अन्नं व्यवाय व्यायामौ शुद्धिः काले च मात्रया ।
Ref.
Ø आहार पाक प्रक्रिया
Ø धातवो हि धात्वाहाराः प्रकृतिं अनुवर्तन्ते ।
Ø शरीरं अशितपीतलीढखादित प्रभवं, अशित…….. प्रभावश्च ……व्याध्यो भवन्ति ।
Ø देहो हि आहार सम्भवः ।
आहार – प्रसाद भाग – सप्तधातु, औज, पंचेन्द्रिय द्रव्य, शरीरसंधिबन्धपिच्छादयश्चावयश्च ।
किट्ट भाग – VPK स्वेदमूत्रपुरीष, कर्णाक्षि…….मलाः, केशश्मश्रुलोमनखाश्च ।
Ref.
Ø न हि सर्वाणि अपथ्यानि तुल्य दोषाणि, न च सर्वे दोषास्तुल्याबलाः ।
Ø न च सर्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति ।
दोषो का गमन : -
कोष्ठ to शाखा – 4 कारण –व्यायामात् उष्मातैक्ष्ण्यात हितस्यानवचारणात् द्रुतत्वात् मारुतस्य च ।
शाखा to कोष्ठ – 5 कारण – वृद्धया विष्यन्दनात् पाकात् स्त्रोतोमुखविशोधनात् वायोश्च निग्रहात् ।
परीक्षक के गुण – 9 – श्रुतं बुद्धि स्मृति दाक्ष्यं……………।
जल्पक के गुण – 5 – श्रुतं विज्ञानं धारंणं…………………।
Saturday, 28 April 2018
Daily Requirement of minerals
Daily Requirement of minerals (4 child)
- K – 1.5 mg/kg
- Na – 2.0 mg
- Zn – 0.3 mg/kg
- I – 0.2 mg
- Cu – 0.05-0.1 mg/body wt.
- Cl – 0.5-1.0 mg
- Mg – 40-70mg
- Vit. A – 1500-5000 IU
- Vit. B1 – 0.5-1.5 mg
- B2 – 0.5-2.5mg
- B5 – 8-24mg
- B6 – 0.42-1.4 mg
- B12 – 1-1.5 µg
- Folic acid – 25-100 µg
- Vit. C – 30-50mg
- Vit. D – 400 IU
- Vit. E – 4-5 IU
Download Ayurveda Books
https://drive.google.com/folderview?id=0BwE-qzkvghpMRE51cU1iMHVLSGMhttps://drive.google.com/folderview?id=0BwE-qzkvghpMRE51cU1iMHVLSGM
Friday, 27 April 2018
Some Important Values
pH VALUES –
SPECIFIC GRAVITY –
VOLUMES –
CSF –
SEMINAL FLUID –
GASTRIC JUICE –
- Gastric juice = 1.6-1.8
- CSF = 7.31-7.34
- Blood = 7.38-7.44
- Pancreatic juice = 7.5-8.3
- Semen = >7 (average – 7.7)
- semen can maintain vaginal pH 7 by its buffer system (up to 10hrs)
- CSF = 1004-1006
- Urine = 1010-1025
- Milk = 1027-1034
- Blood = 1058-1060
- Blood = 4.5-5 liters (60-80 ml/kg)
- Gastric juice = 2-3 liters (in 24 hours)
- CSF = 120-150 ml (5 liters/day)
- Pericardial fluid = 10-30 ml
- Pleural fluid = Up to 15 ml
- Seminal fluid = 1.5-5 ml
- GFR = 125 ml/min, 180 liters/day
- 1 unit of blood = 350 ml.
CSF –
- Glucose = 40-70 mg/dl
- Protein = 20-50 mg/dl
- Leucocytes = 0-5/µl
SEMINAL FLUID –
- Liquefaction period – 20 min
- Normal sperm count – 60-150 millions/ml (*million=106)
- Sperm morphology – >70% is normal.
- Sperm motility – >60% is normal.
- Speed of sperms within genital tract – 100 µm/sec (1 cm/100sec)
- Fuel of sperms – fructose, citrate.
GASTRIC JUICE –
- BAO/basal acid output = 1-5 mEq/hr.
- MAO/maximal acid output = 5-40 mEq/hr.
- BAO & MAO ratio = 0.6
Thursday, 26 April 2018
अध्याय – १ वेदोत्पत्ति
अध्याय – १ वेदोत्पत्ति (ओपद्रविकं – उत्तर तंत्र – १ अध्याय )
Ref.
v तदर्थं हि वेदोऽयं संप्रकाशितः ।
v तस्यायुषः पुण्यतमो वेदो वेदविदां मतः । ( च.सू.१)
§ पुरुष,व्याधि,औषध,व क्रियाकाल चतुष्ट्य का संक्षेप में वर्णन ।
§ वेद – ब्रह्मा द्वारा स्मरित,अपौरष्य,कृत रहित
§ धन्वन्तरि उत्पत्ति – समुद्रमंथन से ( विष्णुपुराण) विष्णु अंशांश (भागवत्)
§ धन्वन्तरि शिष्य – ७ – औपधेनव औरभ्र पौष्कलावत् सौश्रुत वैतरण करवीर्य गोपुररक्षित ।
§ ( १२ = ७ + ५ – भोज,निमि,कांकायन,गार्ग्य,गालव )
§ प्रथम संहिता – ब्रह्मसंहिता – १,००० अध्याय व १,००,००० श्लोक
§ भूलोक की प्रथम संहिता – क्षारपाणि संहिता
§ आयुर्वेदावतरण – स्वयम्भूः प्रोक्तं,काशिपति प्रकाशितं ।
§ आयुर्वेद – अष्टांग व अथर्ववेद का उपवेद/उपांग(चरक व हस्त्यायुर्वेद )
( ॠग्वेद का उपवेद – व्यासकृत चरणव्यूह व शंकरोक्त आयुर्वेद ग्रंथ)
पंचम वेद –काश्यप
अष्टांगों का निर्माण –ब्रह्मदेव द्वारा (Sus)अग्निवेशादि द्वारा(A.S.)
§ आयुर्वेद की परिभाषा
§ आयुर्वेद का प्रयोजन
§ आयुर्वेद का सर्वश्रेष्ठ/वर व आद्य अंग – शल्य
§ तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यम वृत्तिकरञ्चेति ।
§ शल्यतंत्र की प्रधानता के ३ कारण – यंत्रशस्त्रक्षाराग्नि प्रणिधानार्थ आशुक्रियाकरणात् सर्वतंत्रसामान्यात् ।
चतुर्विध प्रमाण – प्रत्यक्ष-आगम-अनुमान-उपमान ।(चरक – चतुर्विध परीक्षा- प्रत्यक्ष-आप्तोपदेश-अनुमान-युक्ति)
v पुरुष- पंचमहाभूतशरीरिसमवायः पुरुषः । ( सु॰शा॰१ में भी)
v व्याधि- तददुःख संयोगा व्याधय उच्यन्ते ।
v शल्य – मनःशरीराबाधकराणि शल्यानि । ( सु॰सू॰ ७)
v मानस रोगो की चिकित्सा – मानसानां तु शब्दादिः इष्टो वर्गः सुखावहः ।
v लोक/सृष्टि – द्विविध – स्थावर,जांगम/सौम्य,आग्नेय
पञ्चात्मिका
Ref.
Ø प्राणिनां पुनः मूलं आहारो बलवर्ण औजसाञ्च ।
Ø स षट्सु रसेष्वायत्तः ।
Ø रसाः पुनर्द्रव्याश्रयाः ।
Ø द्रव्याणि पुनः रोषधयः । - द्विविध – स्थावर – ४ – वनस्पत्य,वृक्ष,वीरुध,ओषधय
जांगम – ४ – चतुर्विध भूतग्राम – जरायुज,अण्डज,स्वेदज,उद्भिज
रसायनतंत्र नाम वयःस्थापनमायुर्मेधाबलकरंरोगापहरणसमर्थञ्च ।
Ref. –
बीजं चिकित्सतस्यैतत्समासेन प्रकीर्तितं ।
सर्व एवामीमांस्या – धन्वन्तरि के शिष्यों हेतु
वाग्भट्- ६ माह तक शिष्य की परीक्षा करनी चाहिये ।
v चतुर्विध व्याधियां – आगन्तुज,शारीरा,मानस( शार्न्गधर- अन्तरा),स्वाभाविक (क्षुत्पिपासाजरामृत्युनिद्रा)
(मनः शरीराधिष्ठानाः)
v चतुर्विध निग्रह हेतु – संशोधन-संशमन-आहार-आचार
v चतुर्विध वर्ग – स्थावर-जांगम-पार्थिव-कालकृत ।
§ शल्यतंत्र – व्रणविनिश्चयार्थ
§ शालाक्यतंत्र – शलाकायंत्रप्रणिधानार्थ
§ काय चिकित्सा – सर्वांग संश्रितानां व्याधिनां भूतविद्या – ग्रहाद्युपसृष्टचेतसां ग्रहोपशमनार्थ
§ कौमारभृत्य – कुमारभरण्धात्रीक्षीरदोषसंशोधनार्थ,दुष्टस्तन्यग्रह समुत्थानां व्याधिनां उपशमनार्थ ।
§ रसायनतंत्र – रोगापहरणसमर्थञ्च । वाजीकरणतंत्र – प्रहर्षजननार्थञ्च ।
शार्ङ्गधर
|
भा॰प्र॰
|
सुश्रुत/डल्हण
|
शुक्र स्तम्भक – जातिफल
शुक्र प्रवर्तक – स्त्री
शुक्र रेचक – बृहती फल
शुक्र शोषक – हरीतकी
शुक्रल –अश्वगंधा,शतावरी,मुशली,शर्करा
(भा॰प्र॰-वाजीकारक)
वाजीकारक –नागबला,कपिकच्छु
(भा॰प्र॰-शुक्रल)
रसायन – अमृता,रुदन्ती,गुग्गुलु,हरीतकी
|
शुक्ररेचक – माषदुग्ध,भल्लातक फलमज्जा
शुक्रक्षयकर – कुलिंग
|
शुक्र स्त्रुतिवृद्धिकरं माषादि
शुक्रवृद्धिकरं क्षीरादि
शुक्र स्त्रुतिकरं- स्त्रीस्पर्शादि
|
अध्याय -29 दशप्राणायतनीय
अध्याय -29 दशप्राणायतनीय
Ø 29 श्लोकं स्थान अर्थ संग्रहः
Ø 30 श्लोक स्थान अध्याय संग्रह
Ø 30 श्लोक स्थान आयुर्वेद संग्रह
प्राणायतन – 10 शंखौ मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम् ।
प्राण – 12 ( सु.शा.4 )
दश प्राणायतन –
च. सू. -29
|
च. शा.-7
|
अष्टांग संग्रह
|
शंख
|
मांस
|
जिह्वा बन्धन
|
शंख
|
नाभि
|
नाभि
|
हृदय
|
हृदय
|
हृदय
|
बस्ति
|
बस्ति षड्मर्म ( प्राणायतन में )
|
बस्ति
|
शिर
|
मूर्धा
|
मूर्धा/शिर
|
कण्ठ
|
कण्ठ
|
कण्ठ
|
गुदा
|
गुदा
|
गुदा
|
रक्त
|
रक्त
| |
शुक्र
|
शुक्र
| |
ओज
|
ओज
|
o काश्यप – 3 महामर्म – हृदय बस्ति मूर्धा
o चरक – 3 मर्म/ प्रधान मर्म – हृदय बस्ति शिर
o सुश्रुत – 3 प्रधान मर्म – हृदय बस्ति नाभि or हृदय बस्ति अधिपति
( हस्तपाद तल मध्य )
द्विविध भिषक्- हन्तारो रोगाणां –प्राणाभिसर
हन्तारः प्राणानां – रोगाभिसर
प्राणायतन – 10
रोगाभिसर – भिषक छद्मप्रतिच्छन्ना, कण्टकभूता लोकस्य,प्रतिरुपक,सद्यर्माणो राजां प्रमादात् चरन्ति राष्ट्राणि ।
वीतसं ( जाल ) संश्रित्य वने शाकुन्तिको ( छद्मचर वैद्य ) द्विजान (रोगी)
मूर्ख विशारद वैद्य / भिषकमानी – सर्पास्ते पीतमारुता ।
चरक संहिता सूत्रस्थान अध्याय – १५ उपकल्पनीय/कल्पनाध्याय
चरक संहिता सूत्रस्थान अध्याय – १५ उपकल्पनीय/कल्पनाध्याय
Ref.-
Ø आतुरालय
Ø संभार द्रव्य प्रकरण- उद्देश्य – वमन विरेचन व्यापद् प्रतिकारार्थ
Ø “तुल्यं भवति ज्ञानं अज्ञानेनं इति ।
Ø सर्वकर्मणा सिद्धि- सम्यक् प्रयोग निमित्ता
Ø व्यापद् – असम्यक् प्रयोग निमित्त
Ø वमन विरेचन प्रकरण (सूत्र स्थान )
वमन
रोगी- सुखोषितं,सुप्रजीर्ण भक्तं,शिरःस्नात्,अनुलिप्तगात्रं
मदनफल कषाय की मात्रा – “प्रतिपुरुषमपेक्षितव्यानि”
(काश्यप- २ अंजलि, ३ अंजलि, ४ अंजलि –क्रमशः-हीन,मध्यम,उत्तम मात्रा)
कषायपान उपरान्त – मूहुर्तमनुकांक्षेत्
वमन प्रक्रिया प्रासंगिक लक्षण-
ü स्वेदप्रादुर्भावेण - दोष प्रविलयन
ü लोमहर्षेण – दोषचलायमान
ü आध्मानेन – कुक्षिगतं ( कुक्षि में आगमन)
ü हृल्लासास्यास्त्रवण – दोष उर्ध्वमुखी
रोगी की स्थिति- जानुसम आसन
परिचारक – लालाटप्रतिग्रहे,नाभिप्रपीडने,पृष्ठोन्मर्दने
पश्चात् कर्म – पाणिपाद प्रक्षालन, एक मूहुर्त तक आश्वासन,धूमपान
विरेचन
त्रिवृत्त कल्क की मात्रा – १ अक्ष/ कर्ष/तोला
(काश्यप- वामक कषाय की आधी = 1 अंजलि, 1.5 अंजलि, 2 अंजलि –क्रमशः-हीन,मध्यम,उत्तम मात्रा)
पश्चात् कर्म- No धूमपान
वमन-विरेचन व्यापद् / उपद्रव – अतियोग अयोग =१०
वमन अतियोग- फेनिलरक्तचन्द्रिकोपगमनं,उर्ध्वगा वातरोगाः ।
Ref.- “मलापहं रोगहरं बलवर्णप्रसादनम् । पीत्वासंशोधनं सम्यगायुषा युज्यते चिरम् ॥ For - संशोधन
चरक संहिता सूत्र स्थान अध्याय-१२ वातकलाकलीय
चरक संहिता सूत्र स्थान अध्याय-१२ वातकलाकलीय ( 2nd सम्भाषा परिषद् )
Ø आठ ऋषि (आत्रेय सहित)
Ø साकृत्यायन कुश – वात के गुण – रुक्ष शीतो लघु सुक्ष्मचलोऽथ विशदः खरः । = ७ ( च. सू. १)
,, ,, ,, ---दारुण--- ,, ,, ,, । = ६ ( च. सू. १२ )
Ø कुमारशिरा भरद्वाज – वातप्रकोपक कारण – समानगुणाभ्यासो हि धातुनां वृद्धिकारणं इति ।
Ø कांकायन ( वाह्लीक भिषक् ) – वात शमन कारण
Ø बडिश धामार्गव – प्रक्रिया ( शमन-कोपन की)
Ø राजर्षि वायोर्विद – वात के कर्म
Ø मरीचि – पित्त के कर्म
Ø काप्य – कफ के कर्म
Ø पुनर्वसु आत्रेय – Final Decision
वात-
प्राकृत शारीर वायु के कर्म-
वायुस्तन्त्रयन्त्रधरः प्राणोदानसमानव्यानापानात्मा, प्रवर्तकश्चेष्टानां उच्चावचानां,नियन्ता प्रणेता च मनसः,सर्वेन्दियाणामुद्यजकः,सर्वेन्दियार्थानामभिवोढा,सर्वशरीरधातुव्यूहकरः,संधानकरःशरीरस्य,प्रवर्तको वाचः,प्रकृति स्पर्शशब्दयोः,श्रोत्रस्पर्शनयोर्मूलं,हर्षोत्साहयोर्योनिः,समीरणोऽग्नेः,दोषसंशोषणः,क्षेप्ताबहिर्मलानां,स्थूलाणुस्त्रोतसां भेत्ता,कर्त्ता गर्भाकृतिनाम्,आयुषोऽनुवृत्ति प्रत्ययभूतो भवति अकुपितः।
विकृत शारीर वायु के कर्म-
Ø मनोव्याहर्षयति,
Ø सर्वेन्द्रियाण्युपहन्ति,
Ø विनिहन्ति गर्भान् विकृतिमापादयत्यतिकालं वा धारयति ।
Ø भय शोक मोह दैन्यातिप्रलापान् जनयति,
Ø प्राणांश्चोपरुणद्धि ।
प्राकृत लोक वायु के कर्म-
Ø धरणी धारणं, अपां विसर्गः,
Ø प्रवर्तनं स्त्रोतसां, विभागो धातूनां,
Ø अवैकारिक विकारश्चेति, बीजाभिसंस्कार, धातुमानसंस्थानव्यक्तिः ।
प्राकृत-विकृत पित्त के कर्म – पक्तिं-अपक्तिं,दर्शनं-अदर्शनं, शौर्य- भय,हर्ष-क्रोध,प्रसाद-मोह
प्राकृत-विकृत कफ – दार्ढ्यं-शैथिल्यं,उपचय-कार्श्यं,उत्साह-आलस्य,वृषता-क्लीबता,ज्ञान-अज्ञान,बुद्धि-मोह
Ø हर्ष – पित्त
Ø उत्साह – कफ
Ø हर्षोत्साहयोर्योनि – वात
मोह – VPK
चरक संहिता सूत्रस्थान अध्याय-९ - खुड्डाक चतुष्पाद
चरक संहिता सूत्रस्थान अध्याय-९ - खुड्डाक चतुष्पाद
चिकित्सा चतुष्पाद-
भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम् ।
गुणवत् कारणं ज्ञेयं विकारव्युपशान्तये ॥
· वैद्य- श्रुतेपर्य्वदातत्वं,बहुशो दृष्टकर्मा,दाक्ष्यं,शौचं ।
· उपस्थाता – उपचारज्ञता,दाक्ष्यं,अनुराग,शौचं ।
· रोगी – स्मृति,निर्देशकारित्वं,अभीरुत्वं अथापि च …………ज्ञापकत्वं ।
· द्रव्य – बहुता,योग्यत्वं,अनेकविधकल्पना,संपत् चेति ।
Ref.-
“ विकारो धातु वैषम्यं साम्यं प्रकृतिः उच्यते ।
सुखसंज्ञकं आरोग्यं विकारो दुःखमेव च ॥ ” ( च. सू. ९/४)
“ चतुर्णां भिषकादीनां शस्तानां धातुवैकृते । प्रवृतिः धातु साम्यार्था चिकित्सा इति अभिधीयते” ॥ (च.सू.९/५)
“याभिः क्रियाभिःजायन्ते शरीरे धातवः समाः। सा चिकित्सा विकाराणां कर्म तत् भिषजां मतम्”॥(च.सू.१६/३४)
आदर्श चिकित्सा-“प्रयोगः शमयेत् व्याधिं योऽन्यं अन्यमुदीरयेत्। नासौ विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत्”॥( च.नि. ८/२३)
“या क्रिया व्याधिहरणी सा चिकित्सा निगद्यते”। (भा.प्र.)
पात्रापेक्षी- शस्त्रं शास्त्राणि सलिलं
ब्राह्मी बुद्धि/वैद्य वृति - ४ मैत्री-कारुण्यमार्तेषु-शक्येप्रीतिः-उपेक्षणं प्रकृतिस्थेषु भूतेषु ।
राजा के योग्य वैद्य – ४ हेतौ-लिंगे-प्रशमने-रोगाणाम् अपुनर्भवे ।
प्राणाभिसर वैद्य – ४ तस्मात् शास्त्रेऽर्थे विज्ञाने प्रवृतौ कर्मदर्शने । ( प्राणाचार्य के गुण – ५ च.चि.१-४)
उत्तम वैद्य - ६ विद्या-वितर्को-विज्ञानं-स्मृतिः-तत्परता-क्रिया ।
अज्ञ भिषक् – is like अचक्षु व्यक्ति,मारुतवश नौका
पादत्रय + अज्ञ भिषक् – यद् आशुपाय प्रतीक्षिणः यान्तिं वृद्धिः।
पादत्रय + ज्ञ भिषक् – यद् विकाराः सुदारुणाः गन्धर्वपुरवत् नाशं ।
वैद्य शब्द प्राप्त्यार्थ – ६ विद्या मतिः कर्मदृष्टिः अभ्यासः सिद्धिः आश्रयः ।
मूर्ख या भिषक् मानी वैद्य-
“यदृच्छया समापन्नमुत्तार्य नियतायुषम् । भिषग्मानी निहन्त्याशु शतान्य नियतायुशाम्”॥
विज्ञाता शासिता योक्ता प्रधानं भिषगत्र तु ।( only 4 वैद्य)
शास्त्रं ज्योतिः प्रकाशार्थं दर्शनं बुद्धिः आत्मनः ।
ताभ्यां भिषक् सुयुक्ताभ्यां चिकित्सत् न अपराध्यति ॥
(च. सू. ९)
कार्य
|
प्रधानपक्ष
|
अप्रधान पक्ष
|
चिकित्सा
|
भिषक्
|
शेष ३ अप्रधान
|
पक्तौ
|
पक्तु
|
पात्रेंधनं अनलाः (अन्वय व्याप्ति)
|
विजये
|
विजेतु
|
भूमिः चमूः प्रहरः ( ,, ,, )
|
घटोत्पत्ति
|
कुम्भकार
|
मृद् दण्डचक्र सूत्रादि (व्यतिरेक व्याप्ति)
|
*शास्त्र बुद्धि – शास्त्रार्थ से
*सहज बुद्धि – पूर्वकर्मज
Subscribe to:
Posts (Atom)