अष्टाङ्गहृदये सूत्रस्थाने पदार्थभेदकोशः
अकारादि क्रमेण पदार्थभेदकोश -
अग्नि: - त्रिविध:-विषम-तीक्ष्ण-मन्दभेदात्-अ.हृ.सू.१/८
अजीर्णम् - त्रिविधम्-आम-विष्टब्ध-विदग्धभेदात्-अ.हृ.सू. ८/२५,२६
अञ्जनम् - त्रिविधम्-लेखन-रोपण-दृष्टिप्रसादनभेदात्-अ.हृ.सू.२३/१०
अञ्जनकल्पना - त्रिविधा-पिण्ड-रसक्रिया-चूर्णभेदात्-अ.हृ.सू.२३/१४
अञ्जनमात्रा-पञ्चविधा-हरेणु-वेल्ल-द्विहरेणु-शलाकाद्वय-शलाकात्रय-भेदात्-अ.हृ.सू.२३/१५
अञ्जनविषय:-त्रिविध:-गुरुदोष-मध्यदोष-लघुदोष-भेदात्-अ.हृ.सू.२३/१४
अपतर्पणम्-त्रिविधम्-लङ्घन-लङ्घनपाचन-शोधनभेदात्-अ.हृ.सू.८/२१,२२
अपथ्याशनम्-त्रिविधम्-समशन-अध्यशन-विषमाशनभेदात्-अ.हृ.सू.८/३५
अयनम् -द्विविधम्-उत्तर-दक्षिण-भेदात्-अ.हृ.सू.३/२,४
असात्म्येन्द्रियार्थसंयोग:-त्रिविध:-हीनयोग-मिथ्यायोग-अतियोगभेदात्-अ.हृ.सू.१२/३६
आम:-त्रिविध:-अल्पमात्र-मध्यमात्र-प्रभूतमात्रभेदात्।-अ.हृ.सू.८/२
आश्चोतनम्-त्रिविधम्-उष्ण-कोष्ण-शीत-भेदात्-अ.हृ.सू.२३/२
उपक्रम:-द्विविध:-सन्तर्पण-अपतर्पणभेदात्-अ.हृ.सू.१४.१
उपक्रम्य:-द्विविध:-सन्तर्पणीय-अपतर्पणीयभेदात्-अ.हृ.सू.१४.१
ऋतु:-षड्विध:-शिशिर-वसन्त-ग्रीष्म-वर्षा-शरद्-हेमन्तभेदात्।-अ.हृ.सू.३.१
कफ:-पञ्चविध:-अवलम्बक-क्लेदक-बोधक-तर्पक-श्लेषकभेदात्-अ.हृ.सू.१२.१५
कर्म-त्रिविधम्-कायिक-वाचिक-मानसभेदात्-अ.हृ.सू.१२.४०
कर्म दुष्टम्-त्रिविधम्-हीनयोग-मिथ्यायोग-अतियोगभेदात्-अ.हृ.सू.१२.४०-४३
काल:-त्रिविध:-शीत-उष्ण-वर्षभेदात्-अ.हृ.सू.१२.३८
काल: औषधसेवनस्य-दशविध:-अनन्न-अन्नादि-अन्नमध्य-अन्नान्त-कवलान्तर-प्रतिग्रास-मुहु:-सान्न-सामुद्ग-निशा-भेदात्-अ.हृ.सू.१३.३७
काल: दुष्ट:-त्रिविध:-हीनलक्षण-मिथ्यालक्षण-अतिलक्षणभेदात्-अ.हृ.सू.१२.३९
कोष्ठ:-त्रिविध:-क्रूर-मृदु-मध्यभेदात्-अ.हृ.सू.१.९
क्षार:-द्विविध:-पेय-प्रतिसारणीय-भेदात्-अ.हृ.सू.३०.३
क्षार:-त्रिविध:-तीक्ष्ण–मध्यम-मृदु-भेदात्-अ.हृ.सू.३०.२०,२१
गण्डूष:-चतुर्विध:-स्निगध-शमन-शोधन-रोपण-भेदात्-अ.हृ.सू.२२.१
गुण:-विंशतिविध:-गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिर-सूक्ष्म-विशद- लघु-तीक्ष्ण-उष्ण-रूक्ष-खर-द्रव-कठिन-चल-स्थूल-पिच्छिलभेदात्-अ.हृ.सू.१.१८
गुण:-त्रिविध:-सत्त्व-रजस्-तमोभेदात्-अ.हृ.सू.१२.३३
चिकित्सा-अष्टविधा -कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषभेदात्-अ.हृ.सू.१.५,६
चिकित्सा-त्रिविधा-विपक्षशीलन-कर्मसङ्क्षय-उभयभेदात्-अ.हृ.सू.१२.५९
जगत्-द्विविधम्-व्यक्त-अव्यक्तभेदात्-अ.हृ.सू.९.१७
जलम् -द्विविधम्-गाङ्ग-सामुद्र-भेदात्।-अ.हृ.सू.५.३
जलम्-त्रिविधम्-शीत-उष्ण-क्वथितशीतभेदात्।-अ.हृ.सू.५.१५-१८
जलौका-द्विविधा-सविष-निर्विषभेदात्-अ.हृ.सू.२६.३७
तर्पणावृत्ति:-त्रिविधा-प्रतिदिन-एकान्तर-द्व्यन्तरभेदात्-अ.हृ.सू.२४.१०
तालयन्त्रम्-द्विविधम्-एकतालक-द्वितालकभेदात्-अ.हृ.सू.२५.१०
दग्धम्-चतुर्विधम्-तुच्छदग्ध-दुर्दग्ध-अतिदग्ध-सम्यग्दग्ध-भेदात्-अ.हृ.सू.३०.४७
दोष:-त्रिविध:-वायु: पित्तं कफश्च-अ.हृ.सू.१.६
दोष:-द्विविध:-साम-निरामभेदात्-अ.हृ.सू.१३.२४
दोष:-द्विविध:-विकृत: अविकृतश्च-अ.हृ.सू.१.७
दोष: कुपित:-द्विविध:-स्थानि-आगन्तुभेदात्-अ.हृ.सू.१३.२०
दोष: कुपित:-द्विविध:-स्वतन्त्र-परतन्त्रभेदात्-अ.हृ.सू.१२.६१
दोष: क्षीण:-पञ्चविंशतिविध:-पृथक्-संसर्ग-सन्निपातभेदात्-अ.हृ.सू.१२.७६
दोष: क्षीण: पृथक्-त्रिविध:-क्षीणवात-क्षीणपित्त-क्षीणकफ-भेदात्-अ.हृ.सू.१२.७६
दोष: विषम:-द्विविध:-वृद्ध-क्षीणभेदात्-अ.हृ.सू.१२.७४
दोष: वृद्ध:-पञ्चविंशतिविध:-पृथक्-संसर्ग-सन्निपातभेदात्-अ.हृ.सू.१२.७६
दोष: वृद्ध: पृथक्-त्रिविध:-वृद्धवात-वृद्धपित्त-वृद्धकफ-भेदात्-अ.हृ.सू.१२.७४
द्रव्यम्-त्रिविधम्-शमन-कोपन-स्वस्थहितभेदात्-अ.हृ.सू.१.१६
द्रव्यं भौतिकम्-पञ्चविधम्-पार्थिव-आप्य-तैजस-वायव्य-नाभसभेदात्-अ.हृ.सू.९.२
द्रव्यं भौतिकम्-द्विविधम्-ऊर्ध्वग-अधोगभेदात्-अ.हृ.सू.९.११
द्रव्यं वमनम्-त्रिविधम्-कफशोधन-पित्तशोधन-वातसंसृष्टकफशोधन-भेदात्-अ.हृ.सू.१८.२१,२२
द्रव्य विरेचनं-द्विविधम्-स्नेहविरेचन-रूक्षविरेचन-भेदात्-अ.हृ.सू.१८.५७
द्रव्यं विरेचनं-त्रिविधम्-पित्तशोधन- कफशोधन-वातशोधन-भेदात्-अ.हृ.सू.१८.३५
धातु:-सप्तविध:-रस-रक्त-मांस-मेदो-अस्थि-मज्ज-शुक्रभेदात्-अ.हृ.सू.१.१३
धूम: -त्रिविध:-स्निग्ध-मध्य-तीक्ष्णभेदात्-अ.हृ.सू.१८.२७
धूम:-त्रिविध:-स्निध-मध्य-तीक्ष्णभेदात्-अ.हृ.सू.२१.२
धूमपानम्-त्रिविधम्-सकृदाक्षेपमोक्ष-द्व्याक्षेपमोक्ष-अधिकाक्षेपमोक्षभेदात्-अ.हृ.सू.२१.१२
धूमपानविधि:-द्विविध:-नासापानोत्तरमुखपान- मुखपानोत्तरनासापान-भेदात्-अ.हृ.सू.२१.१०
धूमप्रयोजनम्-द्विविधम्-जत्रूर्ध्वकफवातोत्थविकारजन्मप्रतिबन्ध-जत्रूर्ध्वकफवातोत्थविकारध्वंस-भेदात्-अ.हृ.सू.२१.१
धूमविषय:-त्रिविध:-वात-वातकफ-कफ-भेदात्-अ.हृ.सू.२१.२
धूमविषय:-चतुर्विध:-घ्राणशिरोगतोत्क्लिष्टदोष- घ्राणशिरोगतानुत्क्लिष्टदोष- कण्ठगतोक्लिष्टदोष- कण्ठगतानुत्क्लिष्टदोष-भेदात्-अ.हृ.सू.२१.१०
नस्यम्-त्रिविधम्-विरेचन-बृंहण-शमन-भेदात्-अ.हृ.सू.२०.२
नस्यम् स्नेहनं-द्विविधम्-मर्श-प्रतिमर्श-भेदात्-अ.हृ.सू.२०.७
परीक्ष्यम्-दशविधम्-दूष्य-देश-बल-भेदात्-अ.हृ.सू.१२.६७,६८
पापम्-दशविधम्-हिंसा-स्तेय-अन्यथाकाम-पैशुन्य-परुष-अनृत-सम्भिन्नालाप-व्यापाद-अभिध्या-दृग्विपर्ययभेदात्-अ.हृ.सू.२.२१,२२
पित्तम्-पञ्चविधम्-पाचक-रञ्जक-साधक-आलोचक-भ्राजकभेदात्-अ.हृ.सू.१२.१०
पुटपाक:-त्रिविध:-स्नेहन-लेखन-प्रसादन-भेदात्-अ.हृ.सू.२४.१३
पुटपाक:-द्विविध:-कोष्ण-शीतभेदात्-अ.हृ.सू.२४.२०
प्रकृति:-त्रिविधा-हीन-मध्य-उत्तमभेदात्-अ.हृ.सू.१.१०
प्रतिसारणम्-त्रिविधम्-कल्क-रसक्रिया-चूर्ण-भेदात्-अ.हृ.सू.२२.१३
बलम्-त्रिविधम्-अग्र्य-मध्य-अल्पभेदात्।-अ.हृ.सू.३.७
बस्ति:-त्रिविध:-निरूह-अन्वासन-उत्तरभेदात्-अ.हृ.सू.१९.१
बस्तिप्रयोग:-त्रिविध:-कर्म-काल-योगभेदात्-अ.हृ.सू.१९.६३,६४
बस्तिविषय:-द्विविध:-वात-वातोल्बणदोष-भेदात्-अ.हृ.सू.१९.१
भूतम् - पञ्चविधम्-पृथ्वी-जल-तेजो-वायु-आकाशभेदात्-अ.हृ.सू.९.१
मद्यम्-द्विविधम्- नवजीर्णभेदात्-अ.हृ.सू.५.६५
मांसम्-अष्टविधम्- मृग-विष्किर-प्रतुद-बिलेशय-प्रसह-महामृग-जलचर-मत्स्यभेदात्- अ.हृ.सू.६.५४
मात्रा मर्शनस्यस्य- त्रिविधा-उत्कृष्ट-मधय-ऊन-भेदात्-अ.हृ.सू.२०.१०
मुखलेप:-त्रिविध:- दोषघ्न-विषघ्न-वर्णकृद्भेदात्-अ.हृ.सू.२२.१४
मुखलेप:-द्विविध:- उष्ण-अतिशीतभेदात्-अ.हृ.सू.२२.१५
मुखलेपप्रमाणम्-त्रिविधम्- चतुर्भागाङ्गुल-त्रिभागाङ्गुल-अर्धाङ्गुल-भेदात्-अ.हृ.सू.२२.१५
मुखलेपावस्था-द्विविधा-अशुष्क-शुष्कभेदात्-अ.हृ.सू.२२.१६
मुखलेप:-षड्विध:- हैमन्त-शैशिर-वासन्त-ग्रैष्म-प्रावृष-शारद-भेदात्-अ.हृ.सू.२२.२२
मूत्रम्-अष्टविधम्- गोऽजाविमहिषीगजाश्वोष्ट्रखरोद्भवभेदात्-अ.हृ.सू.५.८२
मूर्द्धतैलम्-चतुर्विधम्- अभ्यङ्ग-सेक-पिचु-बस्ति-भेदात्-अ.हृ.सू.२२.२३
रस: - षड्विध: - स्वादु-अम्ल-लवण-तिक्त-ऊषण-कषायभेदात्-अ.हृ.सू.१.१४
रस: - द्विविध: - रस-अनुरसभेदात्-अ.हृ.सू.९.३
रसकल्पना – त्रिषष्टिधा - पृथग्रस-रससंयोगभेदात्-अ.हृ.सू.१०.३९
रससंयोग: - सप्तपञ्चाशद्विध: - रसद्वयसंयोग-रसत्रयसंयोग-रसचतुष्टयसंयोग-रसपञ्चकसंयोग-रसषट्कसंयोगभेदात् -अ.हृ.सू.१०.३९
रससंयोग: द्वयो: - पञ्चदशविध: - मधुराम्ल१-मधुरलवण२-मधुरतिक्त३-मधुरकटु४-मधुरकषाय५-अम्ललवण६-अम्लतिक्त७-अम्लकटु८-अम्लकषाय९-लवणतिक्त१०-लवणकटु११-लवणकषाय१२-तिक्तकटु१३- तिक्तकषाय१४-कटुकषाय१५- संयोगभेदात्।-अ.हृ.सू.१०.३९
रससंयोग: त्रयाणाम् - विंशतिविध: - मधुराम्ललवण१-मधुराम्लतिक्त२-मधुराम्लकटु३-मधुराम्लकषाय४-मधुरलवणतिक्त५-मधुरलवणकटु६-मधुरलवणकषाय७-मधुरतिक्तकटु८-मधुरतिक्तकषाय९-मधुरकटुकषाय१०-अम्ललवणतिक्त११-अम्ललवणकटु१२-अम्ललवणकषाय१३-अम्लतिक्तकटु१४-अम्लतिक्तकषाय१५-अम्लकटुकषाय१६-लवणतिक्तकटु१७-लवणतिक्तकषाय१८-लवणकटुकषाय१९-तिक्तकटुकषाय२०-संयोगभेदात्। -अ.हृ.सू.१०.३९
रससंयोग: चतुर्णाम् - पञ्चदशविध: - मधुराम्ललवणतिक्त१- मधुराम्ललवणकटु२- मधुराम्ललवणकषाय३-मधुराम्लतिक्तकटु४- मधुराम्लतिक्तकषाय५-मधुराम्लकटुकषाय६- मधुरलवणतिक्तकटु७- मधुरलवणतिक्तकषाय८- मधुरलवणकटुकषाय९- मधुरतिक्तकटुकषाय१०-अम्ललवणतिक्तकटु११-अम्ललवणतिक्तकषाय१२-अम्ललवणकटुकषाय१३-अम्लतिक्तकटुकषाय१४-लवणातिक्तकटुकषाय१५- संयोगभेदात्। -अ.हृ.सू.१०.३९
रससंयोग: पञ्चानाम् - षड्विध: - मधुरलवणतिक्तकटुकषाय१- मधुराम्लतिक्तकटुकषाय२- मधुराम्ललवणकटुकषाय३- मधुराम्ललवणतिक्तकषाय४- मधुराम्ललवणतिक्तकटु५-अम्ललवणतिक्तकटुकषाय६-संयोगभेदात्-अ.हृ.सू.१०.३९
रससंयोग: षण्णाम् - एकविध: - मधुराम्ललवणतिक्तकटुकषायसंयोग:-अ.हृ.सू.१०.३९
रोग: - द्विविध: - निज-आगन्तुभेदात्- अ.हृ.सू.१.२०
रोग: - त्रिविध: - दृष्टापचारज-पूर्वापराधज-उभयसङ्करजभेदात्-अ.हृ.सू.१२.५७
रोग: - द्विविध:-स्वतन्त्र-परतन्त्रभेदात्-अ.हृ.सू.१२.६०
रोग: (परतन्त्र:) - द्विविध:-पूर्वरूप-उपद्रवभेदात्-अ.हृ.सू.१२.६१
रोगकारणम् - त्रिविधम्-कालार्थकर्मणां हीन-मिथ्या-अतियोगभेदात्।-अ.हृ.सू.१.१९
रोगमार्ग: - त्रिविध:-बाह्य-आभ्यन्तर-मध्यमभेदात्-अ.हृ.सू.१२.४४-४९
लङ्घनम्-द्विविधम्-शोधन-शमनभेदात्-अ.हृ.सू.१४.४
वायु:- पञ्चविध: - प्राण-उदान-समान-व्यान-अपानभेदात्- अ.हृ.सू.१२.४
विचारणा - चतु:षष्टिविधा - एकरस-रसभेद-भेदात् - अ.हृ.सू.१६.१५
विपाक: - त्रिविध: - स्वादु-अम्ल-लवणभेदात् - अ.हृ.सू.१.१७ अ.हृ.सू.९.२१
वीर्यम् - द्विविधम् - उष्ण-शीतभेदात् - अ.हृ.सू.१.१७ अ.हृ.सू.९.१७
वीर्यम् - अष्टविधम् - गुरु-स्निग्ध-शीत-मृदु-लघु-रूक्ष-उष्ण-तीक्ष्णभेदात् - अ.हृ.सू.९.१२,१३
वेगा: - त्रयोदशविधा: - वात-विण्-मूत्र-क्षव-तृट-क्षुन्-निद्रा-कास-श्रमश्वास-जृम्भा-अश्रु-च्छर्दि-रेतोभेदात्। - अ.हृ.सू.४.१<
व्याधिसंस्थानं - द्विविधम् - गुरु-लघुभेदात् - अ.हृ.सू.१२.६९
व्रणशोथावस्था - त्रिविधा - आम-पच्यमान-पक्व-भेदात् - अ.हृ.सू.२९.२-५
व्रणबन्ध: - पञ्चदशविध: - कोश१-स्वस्तिक२-मुत्तोली३-चीन४-दाम५-अनुवेल्लित६-खट्वा७-विबन्ध८-स्थगिका९-वितान१०-उत्सङ्ग११-गोष्फणा१२-यमक१३-मण्डल१४-पञ्चाङ्ग१५-भेदात्- अ.हृ.सू.२९.५९
शमनम् - सप्तविधम् - पाचन-दीपन-क्षुन्निरोध-तृष्णानिरोध-व्यायाम-आतपसेवन-मारुतसेवनभेदात् - अ.हृ.सू.१४.६
शलाका - षड्विधा - आसन्नार्थ-दूरार्थभेदात् - अ.हृ.सू.२५.३४
शलाका - षड्विधा - षडङ्गुल-सप्ताङ्गुल-अष्टाङ्गुल-नवाङ्गुल- दशाङ्गुल-द्वादशाङ्गुल-भेदात् - अ.हृ.सू.२५.३४,३५
शल्याकर्षणोपाय: - द्विविध: - प्रतिलोम-अनुलोम-भेदात् - अ.हृ.सू.२८.१९
शुद्धि: - त्रिविधा - प्रधान-मध्य-अवरभेदात् - अ.हृ.सू.१८.२९
शोधनम् - पञ्चविधम् - निरूह-वमन-विरेचन-शिरोविरेचन-रक्तमोक्षणभेदात् - अ.हृ.सू.१४.५
सन्निपातः क्षीणदोषाणाम् - चतुर्विध: - एकातिशयक्षीणदोषसन्निपात-द्व्यतिशयक्षीणदोषसन्निपात- तुल्यातिशयक्षीणदोषसन्निपात-तरतमक्षीणदोषसन्निपातभेदात् - अ.हृ.सू.१२.७६
सन्निपातः क्षीणदोषाणाम् एकातिशयानाम् - त्रिविध: - क्षीणतरवातक्षीणपित्तकफ- क्षीणतरपित्तक्षीणवातकफ- क्षीणतरकफक्षीणवातपित्त-भेदात् - अ.हृ.सू.१२.७६
सन्निपातः क्षीणदोषाणाम् तरतमानाम् - षड्विध: - क्षीणवातक्षीणतरपित्तक्षीणतमकफ- क्षीणवातक्षीणतमपित्तक्षीणतरकफ- क्षीणतरवातक्षीणपित्तक्षीणतमकफ-क्षीणतरवातक्षीणतमपित्तक्षीणकफ-क्षीणतमवातक्षीणपित्तक्षीणतरकफ-क्षीणतमवातक्षीणतरपित्तक्षीणकफभेदात् - सन्निपातः क्षीणदोषाणाम् तुल्यातिशयानाम्-एकविध:-क्षीणवात-क्षीणपित्त-क्षीणकफरूप: - अ.हृ.सू.१२.७६
सन्निपातः क्षीणदोषाणाम् द्व्यतिशयानाम् - त्रिविध: - क्षीणतरवातपित्तक्षीणकफ- क्षीणतरवातकफक्षीणपित्त- क्षीणतरपित्तकफक्षीणवात- भेदात् - अ.हृ.सू.१२.७६
सन्निपातः वृद्धदोषाणाम् - चतुर्विध: - एकातिशयवृद्धदोषसन्निपात-द्व्यतिशयवृद्धदोषसन्निपात- तुल्यातिशयवृद्धदोषसन्निपात-तरतमवृद्धदोषसन्निपातभेदात् - अ.हृ.सू.१२.७५
सन्निपातः वृद्धदोषाणाम् एकातिशयानाम् - त्रिविध: - वृद्धतरवातवृद्धपित्तकफ- वृद्धतरपित्तवृद्धवातकफ- वृद्धतरकफवृद्धवातपित्त-भेदात् - अ.हृ.सू.१२.७५
सन्निपातः वृद्धदोषाणां तरतमानाम् - षड्विध: - वृद्धवातवृद्धतरपित्तवृद्धतमकफ- वृद्धवातवृद्धतमपित्तवृद्धतरकफ- वृद्धतरवातवृद्धपित्तवृद्धतमकफ-वृद्धतरवातवृद्धतमपित्तवृद्धकफ-वृद्धतमवातवृद्धपित्तवृद्धतरकफ-वृद्धतमवातवृद्धतरपित्तवृद्धकफभेदात् - अ.हृ.सू.१२.७६
सन्निपातः वृद्धदोषाणां तुल्यातिशयानाम् - एकविध: - वृद्धवात-वृद्धपित्त-वृद्धकफरूप: - अ.हृ.सू.१२.७६
सन्निपातः वृद्धदोषाणां द्व्यतिशयानाम् - त्रिविध: - वृद्धतरवातपित्तवृद्धकफ- वृद्धतरवातकफवृद्धपित्त- वृद्धतरपित्तकफवृद्धवात- भेदात् - अ.हृ.सू.१२.७५
संसर्ग: क्षीणदोषयो: - द्विविध: - समक्षीणदोषसंसर्ग-एकातिशयक्षीणदोषसंसर्ग-भेदात्। - अ.हृ.सू.१२.७६
संसर्ग: क्षीणदोषयो: एकातिशययो: - षड्विध: - क्षीणवातक्षीणतरपित्त-क्षीणतरवातक्षीणपित्त-क्षीणवातक्षीणतरकफ- क्षीणतरवातक्षीणकफ क्षीणपित्तक्षीणतरकफ-क्षीणतरपित्तक्षीणकफ-भेदात्। - अ.हृ.सू.१२.७६
संसर्ग: क्षीणदोषयो: समयो: - त्रिविध: - क्षीणवातक्षीणपित्त-क्षीणवातक्षीणकफ-क्षीणपित्तक्षीणकफ- भेदात्। - अ.हृ.सू.१२.७६
संसर्ग: वृद्धदोषयो: - द्विविध: - समवृद्धदोषसंसर्ग-एकातिवृद्धदोषसंसर्गभेदात् - अ.हृ.सू.१२.७५
संसर्ग: वृद्धदोषयो: एकातिशययो: - षड्विध: - वृद्धवातवृद्धतरपित्त-वृद्धतरवातवृद्धपित्त-वृद्धवातवृद्धतरकफ- वृद्धतरवातवृद्धकफ वृद्धपित्तवृद्धतरकफ-वृद्धतरपित्तवृद्धकफभेदात् - अ.हृ.सू.१२.७४,७५
संसर्ग: वृद्धदोषयो: समयो: - त्रिविध: - वृद्धवातवृद्धपित्त-वृद्धवातवृद्धकफ-वृद्धपित्तवृद्धकफ-भेदात् - अ.हृ.सू.१२.७४
स्नेहनम् - त्रिविधम् - शोधनपूर्व-शमन-बृंहणभेदात् - अ.हृ.सू.१६.१८-२०
स्नेहनम् बृंहणम् - त्रिविधम् - प्राग्भक्त-मध्यभक्त-उत्तरभक्तभेदात् - अ.हृ.सू.१६.२२
स्नेहप्रयोग: - द्विविध: - अच्छपेय-विचारणाभेदात् - अ.हृ.सू.१६.१६
स्नेहमात्रा - चतुर्विधा - ह्रसीयस-ह्रस्व-मध्य-उत्तमभेदात् - अ.हृ.सू.१६.१७
स्वेद: - चतुर्विध: - ताप-उपनाह-ऊष्म-द्रवभेदात् - अ.हृ.सू.१७.१
स्वेद: - त्रिविध: - हीन-मध्यम-उत्कृष्टभेदात् - अ.हृ.सू.१७.१२
स्वेद: - द्विविध: - रूक्ष-स्निग्धभेदात् - अ.हृ.सू.१७.१३
स्वेद: निरग्नि: - दशविध: - निवातगृह-आयास-गुरुप्रावरण-भय- उपनाह -आहव-क्रोध-भूरिपान-क्षुधा-आतप-भेदात् - अ.हृ.सू.१७.२८
हेतु: दोषप्रकोपस्य-त्रिविध:-असात्म्येन्द्रियार्थसंयोग-दुष्टकाल-दुष्टकर्मभेदात्-अ.हृ.सू.१२.३५
हेतु: निजरोगस्य-त्रिविध:-विषमवात-विषमपित्त-विषमकफभेदात्-अ.हृ.सू.१२.३४
अकारादि क्रमेण पदार्थभेदकोश -
अग्नि: - त्रिविध:-विषम-तीक्ष्ण-मन्दभेदात्-अ.हृ.सू.१/८
अजीर्णम् - त्रिविधम्-आम-विष्टब्ध-विदग्धभेदात्-अ.हृ.सू. ८/२५,२६
अञ्जनम् - त्रिविधम्-लेखन-रोपण-दृष्टिप्रसादनभेदात्-अ.हृ.सू.२३/१०
अञ्जनकल्पना - त्रिविधा-पिण्ड-रसक्रिया-चूर्णभेदात्-अ.हृ.सू.२३/१४
अञ्जनमात्रा-पञ्चविधा-हरेणु-वेल्ल-द्विहरेणु-शलाकाद्वय-शलाकात्रय-भेदात्-अ.हृ.सू.२३/१५
अञ्जनविषय:-त्रिविध:-गुरुदोष-मध्यदोष-लघुदोष-भेदात्-अ.हृ.सू.२३/१४
अपतर्पणम्-त्रिविधम्-लङ्घन-लङ्घनपाचन-शोधनभेदात्-अ.हृ.सू.८/२१,२२
अपथ्याशनम्-त्रिविधम्-समशन-अध्यशन-विषमाशनभेदात्-अ.हृ.सू.८/३५
अयनम् -द्विविधम्-उत्तर-दक्षिण-भेदात्-अ.हृ.सू.३/२,४
असात्म्येन्द्रियार्थसंयोग:-त्रिविध:-हीनयोग-मिथ्यायोग-अतियोगभेदात्-अ.हृ.सू.१२/३६
आम:-त्रिविध:-अल्पमात्र-मध्यमात्र-प्रभूतमात्रभेदात्।-अ.हृ.सू.८/२
आश्चोतनम्-त्रिविधम्-उष्ण-कोष्ण-शीत-भेदात्-अ.हृ.सू.२३/२
उपक्रम:-द्विविध:-सन्तर्पण-अपतर्पणभेदात्-अ.हृ.सू.१४.१
उपक्रम्य:-द्विविध:-सन्तर्पणीय-अपतर्पणीयभेदात्-अ.हृ.सू.१४.१
ऋतु:-षड्विध:-शिशिर-वसन्त-ग्रीष्म-वर्षा-शरद्-हेमन्तभेदात्।-अ.हृ.सू.३.१
कफ:-पञ्चविध:-अवलम्बक-क्लेदक-बोधक-तर्पक-श्लेषकभेदात्-अ.हृ.सू.१२.१५
कर्म-त्रिविधम्-कायिक-वाचिक-मानसभेदात्-अ.हृ.सू.१२.४०
कर्म दुष्टम्-त्रिविधम्-हीनयोग-मिथ्यायोग-अतियोगभेदात्-अ.हृ.सू.१२.४०-४३
काल:-त्रिविध:-शीत-उष्ण-वर्षभेदात्-अ.हृ.सू.१२.३८
काल: औषधसेवनस्य-दशविध:-अनन्न-अन्नादि-अन्नमध्य-अन्नान्त-कवलान्तर-प्रतिग्रास-मुहु:-सान्न-सामुद्ग-निशा-भेदात्-अ.हृ.सू.१३.३७
काल: दुष्ट:-त्रिविध:-हीनलक्षण-मिथ्यालक्षण-अतिलक्षणभेदात्-अ.हृ.सू.१२.३९
कोष्ठ:-त्रिविध:-क्रूर-मृदु-मध्यभेदात्-अ.हृ.सू.१.९
क्षार:-द्विविध:-पेय-प्रतिसारणीय-भेदात्-अ.हृ.सू.३०.३
क्षार:-त्रिविध:-तीक्ष्ण–मध्यम-मृदु-भेदात्-अ.हृ.सू.३०.२०,२१
गण्डूष:-चतुर्विध:-स्निगध-शमन-शोधन-रोपण-भेदात्-अ.हृ.सू.२२.१
गुण:-विंशतिविध:-गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिर-सूक्ष्म-विशद- लघु-तीक्ष्ण-उष्ण-रूक्ष-खर-द्रव-कठिन-चल-स्थूल-पिच्छिलभेदात्-अ.हृ.सू.१.१८
गुण:-त्रिविध:-सत्त्व-रजस्-तमोभेदात्-अ.हृ.सू.१२.३३
चिकित्सा-अष्टविधा -कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषभेदात्-अ.हृ.सू.१.५,६
चिकित्सा-त्रिविधा-विपक्षशीलन-कर्मसङ्क्षय-उभयभेदात्-अ.हृ.सू.१२.५९
जगत्-द्विविधम्-व्यक्त-अव्यक्तभेदात्-अ.हृ.सू.९.१७
जलम् -द्विविधम्-गाङ्ग-सामुद्र-भेदात्।-अ.हृ.सू.५.३
जलम्-त्रिविधम्-शीत-उष्ण-क्वथितशीतभेदात्।-अ.हृ.सू.५.१५-१८
जलौका-द्विविधा-सविष-निर्विषभेदात्-अ.हृ.सू.२६.३७
तर्पणावृत्ति:-त्रिविधा-प्रतिदिन-एकान्तर-द्व्यन्तरभेदात्-अ.हृ.सू.२४.१०
तालयन्त्रम्-द्विविधम्-एकतालक-द्वितालकभेदात्-अ.हृ.सू.२५.१०
दग्धम्-चतुर्विधम्-तुच्छदग्ध-दुर्दग्ध-अतिदग्ध-सम्यग्दग्ध-भेदात्-अ.हृ.सू.३०.४७
दोष:-त्रिविध:-वायु: पित्तं कफश्च-अ.हृ.सू.१.६
दोष:-द्विविध:-साम-निरामभेदात्-अ.हृ.सू.१३.२४
दोष:-द्विविध:-विकृत: अविकृतश्च-अ.हृ.सू.१.७
दोष: कुपित:-द्विविध:-स्थानि-आगन्तुभेदात्-अ.हृ.सू.१३.२०
दोष: कुपित:-द्विविध:-स्वतन्त्र-परतन्त्रभेदात्-अ.हृ.सू.१२.६१
दोष: क्षीण:-पञ्चविंशतिविध:-पृथक्-संसर्ग-सन्निपातभेदात्-अ.हृ.सू.१२.७६
दोष: क्षीण: पृथक्-त्रिविध:-क्षीणवात-क्षीणपित्त-क्षीणकफ-भेदात्-अ.हृ.सू.१२.७६
दोष: विषम:-द्विविध:-वृद्ध-क्षीणभेदात्-अ.हृ.सू.१२.७४
दोष: वृद्ध:-पञ्चविंशतिविध:-पृथक्-संसर्ग-सन्निपातभेदात्-अ.हृ.सू.१२.७६
दोष: वृद्ध: पृथक्-त्रिविध:-वृद्धवात-वृद्धपित्त-वृद्धकफ-भेदात्-अ.हृ.सू.१२.७४
द्रव्यम्-त्रिविधम्-शमन-कोपन-स्वस्थहितभेदात्-अ.हृ.सू.१.१६
द्रव्यं भौतिकम्-पञ्चविधम्-पार्थिव-आप्य-तैजस-वायव्य-नाभसभेदात्-अ.हृ.सू.९.२
द्रव्यं भौतिकम्-द्विविधम्-ऊर्ध्वग-अधोगभेदात्-अ.हृ.सू.९.११
द्रव्यं वमनम्-त्रिविधम्-कफशोधन-पित्तशोधन-वातसंसृष्टकफशोधन-भेदात्-अ.हृ.सू.१८.२१,२२
द्रव्य विरेचनं-द्विविधम्-स्नेहविरेचन-रूक्षविरेचन-भेदात्-अ.हृ.सू.१८.५७
द्रव्यं विरेचनं-त्रिविधम्-पित्तशोधन- कफशोधन-वातशोधन-भेदात्-अ.हृ.सू.१८.३५
धातु:-सप्तविध:-रस-रक्त-मांस-मेदो-अस्थि-मज्ज-शुक्रभेदात्-अ.हृ.सू.१.१३
धूम: -त्रिविध:-स्निग्ध-मध्य-तीक्ष्णभेदात्-अ.हृ.सू.१८.२७
धूम:-त्रिविध:-स्निध-मध्य-तीक्ष्णभेदात्-अ.हृ.सू.२१.२
धूमपानम्-त्रिविधम्-सकृदाक्षेपमोक्ष-द्व्याक्षेपमोक्ष-अधिकाक्षेपमोक्षभेदात्-अ.हृ.सू.२१.१२
धूमपानविधि:-द्विविध:-नासापानोत्तरमुखपान- मुखपानोत्तरनासापान-भेदात्-अ.हृ.सू.२१.१०
धूमप्रयोजनम्-द्विविधम्-जत्रूर्ध्वकफवातोत्थविकारजन्मप्रतिबन्ध-जत्रूर्ध्वकफवातोत्थविकारध्वंस-भेदात्-अ.हृ.सू.२१.१
धूमविषय:-त्रिविध:-वात-वातकफ-कफ-भेदात्-अ.हृ.सू.२१.२
धूमविषय:-चतुर्विध:-घ्राणशिरोगतोत्क्लिष्टदोष- घ्राणशिरोगतानुत्क्लिष्टदोष- कण्ठगतोक्लिष्टदोष- कण्ठगतानुत्क्लिष्टदोष-भेदात्-अ.हृ.सू.२१.१०
नस्यम्-त्रिविधम्-विरेचन-बृंहण-शमन-भेदात्-अ.हृ.सू.२०.२
नस्यम् स्नेहनं-द्विविधम्-मर्श-प्रतिमर्श-भेदात्-अ.हृ.सू.२०.७
परीक्ष्यम्-दशविधम्-दूष्य-देश-बल-भेदात्-अ.हृ.सू.१२.६७,६८
पापम्-दशविधम्-हिंसा-स्तेय-अन्यथाकाम-पैशुन्य-परुष-अनृत-सम्भिन्नालाप-व्यापाद-अभिध्या-दृग्विपर्ययभेदात्-अ.हृ.सू.२.२१,२२
पित्तम्-पञ्चविधम्-पाचक-रञ्जक-साधक-आलोचक-भ्राजकभेदात्-अ.हृ.सू.१२.१०
पुटपाक:-त्रिविध:-स्नेहन-लेखन-प्रसादन-भेदात्-अ.हृ.सू.२४.१३
पुटपाक:-द्विविध:-कोष्ण-शीतभेदात्-अ.हृ.सू.२४.२०
प्रकृति:-त्रिविधा-हीन-मध्य-उत्तमभेदात्-अ.हृ.सू.१.१०
प्रतिसारणम्-त्रिविधम्-कल्क-रसक्रिया-चूर्ण-भेदात्-अ.हृ.सू.२२.१३
बलम्-त्रिविधम्-अग्र्य-मध्य-अल्पभेदात्।-अ.हृ.सू.३.७
बस्ति:-त्रिविध:-निरूह-अन्वासन-उत्तरभेदात्-अ.हृ.सू.१९.१
बस्तिप्रयोग:-त्रिविध:-कर्म-काल-योगभेदात्-अ.हृ.सू.१९.६३,६४
बस्तिविषय:-द्विविध:-वात-वातोल्बणदोष-भेदात्-अ.हृ.सू.१९.१
भूतम् - पञ्चविधम्-पृथ्वी-जल-तेजो-वायु-आकाशभेदात्-अ.हृ.सू.९.१
मद्यम्-द्विविधम्- नवजीर्णभेदात्-अ.हृ.सू.५.६५
मांसम्-अष्टविधम्- मृग-विष्किर-प्रतुद-बिलेशय-प्रसह-महामृग-जलचर-मत्स्यभेदात्- अ.हृ.सू.६.५४
मात्रा मर्शनस्यस्य- त्रिविधा-उत्कृष्ट-मधय-ऊन-भेदात्-अ.हृ.सू.२०.१०
मुखलेप:-त्रिविध:- दोषघ्न-विषघ्न-वर्णकृद्भेदात्-अ.हृ.सू.२२.१४
मुखलेप:-द्विविध:- उष्ण-अतिशीतभेदात्-अ.हृ.सू.२२.१५
मुखलेपप्रमाणम्-त्रिविधम्- चतुर्भागाङ्गुल-त्रिभागाङ्गुल-अर्धाङ्गुल-भेदात्-अ.हृ.सू.२२.१५
मुखलेपावस्था-द्विविधा-अशुष्क-शुष्कभेदात्-अ.हृ.सू.२२.१६
मुखलेप:-षड्विध:- हैमन्त-शैशिर-वासन्त-ग्रैष्म-प्रावृष-शारद-भेदात्-अ.हृ.सू.२२.२२
मूत्रम्-अष्टविधम्- गोऽजाविमहिषीगजाश्वोष्ट्रखरोद्भवभेदात्-अ.हृ.सू.५.८२
मूर्द्धतैलम्-चतुर्विधम्- अभ्यङ्ग-सेक-पिचु-बस्ति-भेदात्-अ.हृ.सू.२२.२३
रस: - षड्विध: - स्वादु-अम्ल-लवण-तिक्त-ऊषण-कषायभेदात्-अ.हृ.सू.१.१४
रस: - द्विविध: - रस-अनुरसभेदात्-अ.हृ.सू.९.३
रसकल्पना – त्रिषष्टिधा - पृथग्रस-रससंयोगभेदात्-अ.हृ.सू.१०.३९
रससंयोग: - सप्तपञ्चाशद्विध: - रसद्वयसंयोग-रसत्रयसंयोग-रसचतुष्टयसंयोग-रसपञ्चकसंयोग-रसषट्कसंयोगभेदात् -अ.हृ.सू.१०.३९
रससंयोग: द्वयो: - पञ्चदशविध: - मधुराम्ल१-मधुरलवण२-मधुरतिक्त३-मधुरकटु४-मधुरकषाय५-अम्ललवण६-अम्लतिक्त७-अम्लकटु८-अम्लकषाय९-लवणतिक्त१०-लवणकटु११-लवणकषाय१२-तिक्तकटु१३- तिक्तकषाय१४-कटुकषाय१५- संयोगभेदात्।-अ.हृ.सू.१०.३९
रससंयोग: त्रयाणाम् - विंशतिविध: - मधुराम्ललवण१-मधुराम्लतिक्त२-मधुराम्लकटु३-मधुराम्लकषाय४-मधुरलवणतिक्त५-मधुरलवणकटु६-मधुरलवणकषाय७-मधुरतिक्तकटु८-मधुरतिक्तकषाय९-मधुरकटुकषाय१०-अम्ललवणतिक्त११-अम्ललवणकटु१२-अम्ललवणकषाय१३-अम्लतिक्तकटु१४-अम्लतिक्तकषाय१५-अम्लकटुकषाय१६-लवणतिक्तकटु१७-लवणतिक्तकषाय१८-लवणकटुकषाय१९-तिक्तकटुकषाय२०-संयोगभेदात्। -अ.हृ.सू.१०.३९
रससंयोग: चतुर्णाम् - पञ्चदशविध: - मधुराम्ललवणतिक्त१- मधुराम्ललवणकटु२- मधुराम्ललवणकषाय३-मधुराम्लतिक्तकटु४- मधुराम्लतिक्तकषाय५-मधुराम्लकटुकषाय६- मधुरलवणतिक्तकटु७- मधुरलवणतिक्तकषाय८- मधुरलवणकटुकषाय९- मधुरतिक्तकटुकषाय१०-अम्ललवणतिक्तकटु११-अम्ललवणतिक्तकषाय१२-अम्ललवणकटुकषाय१३-अम्लतिक्तकटुकषाय१४-लवणातिक्तकटुकषाय१५- संयोगभेदात्। -अ.हृ.सू.१०.३९
रससंयोग: पञ्चानाम् - षड्विध: - मधुरलवणतिक्तकटुकषाय१- मधुराम्लतिक्तकटुकषाय२- मधुराम्ललवणकटुकषाय३- मधुराम्ललवणतिक्तकषाय४- मधुराम्ललवणतिक्तकटु५-अम्ललवणतिक्तकटुकषाय६-संयोगभेदात्-अ.हृ.सू.१०.३९
रससंयोग: षण्णाम् - एकविध: - मधुराम्ललवणतिक्तकटुकषायसंयोग:-अ.हृ.सू.१०.३९
रोग: - द्विविध: - निज-आगन्तुभेदात्- अ.हृ.सू.१.२०
रोग: - त्रिविध: - दृष्टापचारज-पूर्वापराधज-उभयसङ्करजभेदात्-अ.हृ.सू.१२.५७
रोग: - द्विविध:-स्वतन्त्र-परतन्त्रभेदात्-अ.हृ.सू.१२.६०
रोग: (परतन्त्र:) - द्विविध:-पूर्वरूप-उपद्रवभेदात्-अ.हृ.सू.१२.६१
रोगकारणम् - त्रिविधम्-कालार्थकर्मणां हीन-मिथ्या-अतियोगभेदात्।-अ.हृ.सू.१.१९
रोगमार्ग: - त्रिविध:-बाह्य-आभ्यन्तर-मध्यमभेदात्-अ.हृ.सू.१२.४४-४९
लङ्घनम्-द्विविधम्-शोधन-शमनभेदात्-अ.हृ.सू.१४.४
वायु:- पञ्चविध: - प्राण-उदान-समान-व्यान-अपानभेदात्- अ.हृ.सू.१२.४
विचारणा - चतु:षष्टिविधा - एकरस-रसभेद-भेदात् - अ.हृ.सू.१६.१५
विपाक: - त्रिविध: - स्वादु-अम्ल-लवणभेदात् - अ.हृ.सू.१.१७ अ.हृ.सू.९.२१
वीर्यम् - द्विविधम् - उष्ण-शीतभेदात् - अ.हृ.सू.१.१७ अ.हृ.सू.९.१७
वीर्यम् - अष्टविधम् - गुरु-स्निग्ध-शीत-मृदु-लघु-रूक्ष-उष्ण-तीक्ष्णभेदात् - अ.हृ.सू.९.१२,१३
वेगा: - त्रयोदशविधा: - वात-विण्-मूत्र-क्षव-तृट-क्षुन्-निद्रा-कास-श्रमश्वास-जृम्भा-अश्रु-च्छर्दि-रेतोभेदात्। - अ.हृ.सू.४.१<
व्याधिसंस्थानं - द्विविधम् - गुरु-लघुभेदात् - अ.हृ.सू.१२.६९
व्रणशोथावस्था - त्रिविधा - आम-पच्यमान-पक्व-भेदात् - अ.हृ.सू.२९.२-५
व्रणबन्ध: - पञ्चदशविध: - कोश१-स्वस्तिक२-मुत्तोली३-चीन४-दाम५-अनुवेल्लित६-खट्वा७-विबन्ध८-स्थगिका९-वितान१०-उत्सङ्ग११-गोष्फणा१२-यमक१३-मण्डल१४-पञ्चाङ्ग१५-भेदात्- अ.हृ.सू.२९.५९
शमनम् - सप्तविधम् - पाचन-दीपन-क्षुन्निरोध-तृष्णानिरोध-व्यायाम-आतपसेवन-मारुतसेवनभेदात् - अ.हृ.सू.१४.६
शलाका - षड्विधा - आसन्नार्थ-दूरार्थभेदात् - अ.हृ.सू.२५.३४
शलाका - षड्विधा - षडङ्गुल-सप्ताङ्गुल-अष्टाङ्गुल-नवाङ्गुल- दशाङ्गुल-द्वादशाङ्गुल-भेदात् - अ.हृ.सू.२५.३४,३५
शल्याकर्षणोपाय: - द्विविध: - प्रतिलोम-अनुलोम-भेदात् - अ.हृ.सू.२८.१९
शुद्धि: - त्रिविधा - प्रधान-मध्य-अवरभेदात् - अ.हृ.सू.१८.२९
शोधनम् - पञ्चविधम् - निरूह-वमन-विरेचन-शिरोविरेचन-रक्तमोक्षणभेदात् - अ.हृ.सू.१४.५
सन्निपातः क्षीणदोषाणाम् - चतुर्विध: - एकातिशयक्षीणदोषसन्निपात-द्व्यतिशयक्षीणदोषसन्निपात- तुल्यातिशयक्षीणदोषसन्निपात-तरतमक्षीणदोषसन्निपातभेदात् - अ.हृ.सू.१२.७६
सन्निपातः क्षीणदोषाणाम् एकातिशयानाम् - त्रिविध: - क्षीणतरवातक्षीणपित्तकफ- क्षीणतरपित्तक्षीणवातकफ- क्षीणतरकफक्षीणवातपित्त-भेदात् - अ.हृ.सू.१२.७६
सन्निपातः क्षीणदोषाणाम् तरतमानाम् - षड्विध: - क्षीणवातक्षीणतरपित्तक्षीणतमकफ- क्षीणवातक्षीणतमपित्तक्षीणतरकफ- क्षीणतरवातक्षीणपित्तक्षीणतमकफ-क्षीणतरवातक्षीणतमपित्तक्षीणकफ-क्षीणतमवातक्षीणपित्तक्षीणतरकफ-क्षीणतमवातक्षीणतरपित्तक्षीणकफभेदात् - सन्निपातः क्षीणदोषाणाम् तुल्यातिशयानाम्-एकविध:-क्षीणवात-क्षीणपित्त-क्षीणकफरूप: - अ.हृ.सू.१२.७६
सन्निपातः क्षीणदोषाणाम् द्व्यतिशयानाम् - त्रिविध: - क्षीणतरवातपित्तक्षीणकफ- क्षीणतरवातकफक्षीणपित्त- क्षीणतरपित्तकफक्षीणवात- भेदात् - अ.हृ.सू.१२.७६
सन्निपातः वृद्धदोषाणाम् - चतुर्विध: - एकातिशयवृद्धदोषसन्निपात-द्व्यतिशयवृद्धदोषसन्निपात- तुल्यातिशयवृद्धदोषसन्निपात-तरतमवृद्धदोषसन्निपातभेदात् - अ.हृ.सू.१२.७५
सन्निपातः वृद्धदोषाणाम् एकातिशयानाम् - त्रिविध: - वृद्धतरवातवृद्धपित्तकफ- वृद्धतरपित्तवृद्धवातकफ- वृद्धतरकफवृद्धवातपित्त-भेदात् - अ.हृ.सू.१२.७५
सन्निपातः वृद्धदोषाणां तरतमानाम् - षड्विध: - वृद्धवातवृद्धतरपित्तवृद्धतमकफ- वृद्धवातवृद्धतमपित्तवृद्धतरकफ- वृद्धतरवातवृद्धपित्तवृद्धतमकफ-वृद्धतरवातवृद्धतमपित्तवृद्धकफ-वृद्धतमवातवृद्धपित्तवृद्धतरकफ-वृद्धतमवातवृद्धतरपित्तवृद्धकफभेदात् - अ.हृ.सू.१२.७६
सन्निपातः वृद्धदोषाणां तुल्यातिशयानाम् - एकविध: - वृद्धवात-वृद्धपित्त-वृद्धकफरूप: - अ.हृ.सू.१२.७६
सन्निपातः वृद्धदोषाणां द्व्यतिशयानाम् - त्रिविध: - वृद्धतरवातपित्तवृद्धकफ- वृद्धतरवातकफवृद्धपित्त- वृद्धतरपित्तकफवृद्धवात- भेदात् - अ.हृ.सू.१२.७५
संसर्ग: क्षीणदोषयो: - द्विविध: - समक्षीणदोषसंसर्ग-एकातिशयक्षीणदोषसंसर्ग-भेदात्। - अ.हृ.सू.१२.७६
संसर्ग: क्षीणदोषयो: एकातिशययो: - षड्विध: - क्षीणवातक्षीणतरपित्त-क्षीणतरवातक्षीणपित्त-क्षीणवातक्षीणतरकफ- क्षीणतरवातक्षीणकफ क्षीणपित्तक्षीणतरकफ-क्षीणतरपित्तक्षीणकफ-भेदात्। - अ.हृ.सू.१२.७६
संसर्ग: क्षीणदोषयो: समयो: - त्रिविध: - क्षीणवातक्षीणपित्त-क्षीणवातक्षीणकफ-क्षीणपित्तक्षीणकफ- भेदात्। - अ.हृ.सू.१२.७६
संसर्ग: वृद्धदोषयो: - द्विविध: - समवृद्धदोषसंसर्ग-एकातिवृद्धदोषसंसर्गभेदात् - अ.हृ.सू.१२.७५
संसर्ग: वृद्धदोषयो: एकातिशययो: - षड्विध: - वृद्धवातवृद्धतरपित्त-वृद्धतरवातवृद्धपित्त-वृद्धवातवृद्धतरकफ- वृद्धतरवातवृद्धकफ वृद्धपित्तवृद्धतरकफ-वृद्धतरपित्तवृद्धकफभेदात् - अ.हृ.सू.१२.७४,७५
संसर्ग: वृद्धदोषयो: समयो: - त्रिविध: - वृद्धवातवृद्धपित्त-वृद्धवातवृद्धकफ-वृद्धपित्तवृद्धकफ-भेदात् - अ.हृ.सू.१२.७४
स्नेहनम् - त्रिविधम् - शोधनपूर्व-शमन-बृंहणभेदात् - अ.हृ.सू.१६.१८-२०
स्नेहनम् बृंहणम् - त्रिविधम् - प्राग्भक्त-मध्यभक्त-उत्तरभक्तभेदात् - अ.हृ.सू.१६.२२
स्नेहप्रयोग: - द्विविध: - अच्छपेय-विचारणाभेदात् - अ.हृ.सू.१६.१६
स्नेहमात्रा - चतुर्विधा - ह्रसीयस-ह्रस्व-मध्य-उत्तमभेदात् - अ.हृ.सू.१६.१७
स्वेद: - चतुर्विध: - ताप-उपनाह-ऊष्म-द्रवभेदात् - अ.हृ.सू.१७.१
स्वेद: - त्रिविध: - हीन-मध्यम-उत्कृष्टभेदात् - अ.हृ.सू.१७.१२
स्वेद: - द्विविध: - रूक्ष-स्निग्धभेदात् - अ.हृ.सू.१७.१३
स्वेद: निरग्नि: - दशविध: - निवातगृह-आयास-गुरुप्रावरण-भय- उपनाह -आहव-क्रोध-भूरिपान-क्षुधा-आतप-भेदात् - अ.हृ.सू.१७.२८
हेतु: दोषप्रकोपस्य-त्रिविध:-असात्म्येन्द्रियार्थसंयोग-दुष्टकाल-दुष्टकर्मभेदात्-अ.हृ.सू.१२.३५
हेतु: निजरोगस्य-त्रिविध:-विषमवात-विषमपित्त-विषमकफभेदात्-अ.हृ.सू.१२.३४
No comments:
Post a Comment