अध्याय - 28 - विविधाशितपीतीय
( कामला – रक्तज )
दर्शनं तमसः – मज्जा
तम – V नानात्मज विकार
तमः प्रवेश – P नानात्मज विकार
§ मांसज – मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्मं च ।
§ अस्थि – पंचकर्म बस्तयः क्षीरसर्पिं तिक्तकोपहितानि च
§ मज्जाशुक्र – स्वादुतिक्तं अन्नं व्यवाय व्यायामौ शुद्धिः काले च मात्रया ।
Ref.
Ø आहार पाक प्रक्रिया
Ø धातवो हि धात्वाहाराः प्रकृतिं अनुवर्तन्ते ।
Ø शरीरं अशितपीतलीढखादित प्रभवं, अशित…….. प्रभावश्च ……व्याध्यो भवन्ति ।
Ø देहो हि आहार सम्भवः ।
आहार – प्रसाद भाग – सप्तधातु, औज, पंचेन्द्रिय द्रव्य, शरीरसंधिबन्धपिच्छादयश्चावयश्च ।
किट्ट भाग – VPK स्वेदमूत्रपुरीष, कर्णाक्षि…….मलाः, केशश्मश्रुलोमनखाश्च ।
Ref.
Ø न हि सर्वाणि अपथ्यानि तुल्य दोषाणि, न च सर्वे दोषास्तुल्याबलाः ।
Ø न च सर्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति ।
दोषो का गमन : -
कोष्ठ to शाखा – 4 कारण –व्यायामात् उष्मातैक्ष्ण्यात हितस्यानवचारणात् द्रुतत्वात् मारुतस्य च ।
शाखा to कोष्ठ – 5 कारण – वृद्धया विष्यन्दनात् पाकात् स्त्रोतोमुखविशोधनात् वायोश्च निग्रहात् ।
परीक्षक के गुण – 9 – श्रुतं बुद्धि स्मृति दाक्ष्यं……………।
जल्पक के गुण – 5 – श्रुतं विज्ञानं धारंणं…………………।
( कामला – रक्तज )
- रस विकार- ज्वर, तमः, पाण्डु, क्लैव्य (also शुक्रज, संतर्पणजन्य)
दर्शनं तमसः – मज्जा
तम – V नानात्मज विकार
तमः प्रवेश – P नानात्मज विकार
- रक्तविकार – कामला,श्वित्र,गुल्म,विद्रधि, ( इन्द्रलुप्त,अंगमर्द – सुश्रुत )
- मांसज विकार – अलजी
- मेदोज – निन्दितानि ( अष्ट निन्दित ) प्रमेहाणां पूर्वरुपाणि ( मधुमेह – सुश्रुत )
- अस्थि – अस्थि विविर्णता ( कुनख – सुश्रुत )
- मज्जा – रुक् पर्वाणां,भ्रमो,मूर्च्छा,दर्शनं तमसः,अरुषां स्थूलमूलानां पर्वजानां च दर्शनं । ( नेत्राभिष्यन्द – सुश्रुत )
- शुक्रज- अल्पायु,विरुपं,गर्भःपतति प्रस्त्रवत्यति ।
- शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरम् ॥
- सिरास्नायुकण्डरा – स्तम्भ संकोच खल्ली स्फुरण सुप्ति ग्रंथि ( - मांस मेद *)
- इन्द्रिय – उपताप,उपघात
चिकित्सा –
§ रसज – रसजानां विकाराणां सर्वं लंघनमौषधम् ।§ मांसज – मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्मं च ।
§ अस्थि – पंचकर्म बस्तयः क्षीरसर्पिं तिक्तकोपहितानि च
§ मज्जाशुक्र – स्वादुतिक्तं अन्नं व्यवाय व्यायामौ शुद्धिः काले च मात्रया ।
Ref.
Ø आहार पाक प्रक्रिया
Ø धातवो हि धात्वाहाराः प्रकृतिं अनुवर्तन्ते ।
Ø शरीरं अशितपीतलीढखादित प्रभवं, अशित…….. प्रभावश्च ……व्याध्यो भवन्ति ।
Ø देहो हि आहार सम्भवः ।
आहार – प्रसाद भाग – सप्तधातु, औज, पंचेन्द्रिय द्रव्य, शरीरसंधिबन्धपिच्छादयश्चावयश्च ।
किट्ट भाग – VPK स्वेदमूत्रपुरीष, कर्णाक्षि…….मलाः, केशश्मश्रुलोमनखाश्च ।
Ref.
Ø न हि सर्वाणि अपथ्यानि तुल्य दोषाणि, न च सर्वे दोषास्तुल्याबलाः ।
Ø न च सर्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति ।
दोषो का गमन : -
कोष्ठ to शाखा – 4 कारण –व्यायामात् उष्मातैक्ष्ण्यात हितस्यानवचारणात् द्रुतत्वात् मारुतस्य च ।
शाखा to कोष्ठ – 5 कारण – वृद्धया विष्यन्दनात् पाकात् स्त्रोतोमुखविशोधनात् वायोश्च निग्रहात् ।
परीक्षक के गुण – 9 – श्रुतं बुद्धि स्मृति दाक्ष्यं……………।
जल्पक के गुण – 5 – श्रुतं विज्ञानं धारंणं…………………।
No comments:
Post a Comment