Thursday 26 April 2018

चरक संहिता सूत्र स्थान अध्याय-१२ वातकलाकलीय

चरक संहिता सूत्र स्थान अध्याय-१२ वातकलाकलीय ( 2nd सम्भाषा परिषद् )

Ø आठ ऋषि (आत्रेय सहित)
Ø साकृत्यायन कुश – वात के  गुण – रुक्ष शीतो लघु सुक्ष्मचलोऽथ विशदः खरः ।  = ७ ( च. सू. १)
                                               ,,     ,,     ,,   ---दारुण---    ,, ,,    ,,    ।  = ६ ( च. सू. १२ )
Ø कुमारशिरा भरद्वाज – वातप्रकोपक कारण – समानगुणाभ्यासो हि धातुनां वृद्धिकारणं इति ।
Ø कांकायन ( वाह्लीक भिषक् ) – वात शमन कारण
Ø बडिश धामार्गव – प्रक्रिया ( शमन-कोपन की)
Ø राजर्षि वायोर्विद – वात के कर्म
Ø मरीचि – पित्त के कर्म
Ø काप्य – कफ के कर्म
Ø पुनर्वसु आत्रेय – Final Decision
वात-
प्राकृत शारीर वायु के कर्म-
 वायुस्तन्त्रयन्त्रधरः प्राणोदानसमानव्यानापानात्मा, प्रवर्तकश्चेष्टानां उच्चावचानां,नियन्ता प्रणेता च मनसः,सर्वेन्दियाणामुद्यजकः,सर्वेन्दियार्थानामभिवोढा,सर्वशरीरधातुव्यूहकरः,संधानकरःशरीरस्य,प्रवर्तको वाचः,प्रकृति स्पर्शशब्दयोः,श्रोत्रस्पर्शनयोर्मूलं,हर्षोत्साहयोर्योनिः,समीरणोऽग्नेः,दोषसंशोषणः,क्षेप्ताबहिर्मलानां,स्थूलाणुस्त्रोतसां भेत्ता,कर्त्ता गर्भाकृतिनाम्,आयुषोऽनुवृत्ति प्रत्ययभूतो भवति अकुपितः।
विकृत शारीर वायु के कर्म-
Ø मनोव्याहर्षयति,
Ø सर्वेन्द्रियाण्युपहन्ति,
Ø विनिहन्ति गर्भान् विकृतिमापादयत्यतिकालं वा धारयति ।
Ø भय शोक मोह दैन्यातिप्रलापान् जनयति,
Ø प्राणांश्चोपरुणद्धि ।
प्राकृत लोक वायु के कर्म-
Ø धरणी धारणं,         अपां विसर्गः,
Ø प्रवर्तनं स्त्रोतसां,       विभागो धातूनां,
Ø अवैकारिक विकारश्चेति,           बीजाभिसंस्कार,            धातुमानसंस्थानव्यक्तिः ।
प्राकृत-विकृत पित्त के कर्म – पक्तिं-अपक्तिं,दर्शनं-अदर्शनं, शौर्य- भय,हर्ष-क्रोध,प्रसाद-मोह
प्राकृत-विकृत कफ – दार्ढ्यं-शैथिल्यं,उपचय-कार्श्यं,उत्साह-आलस्य,वृषता-क्लीबता,ज्ञान-अज्ञान,बुद्धि-मोह


Ø हर्ष – पित्त
Ø उत्साह – कफ
Ø हर्षोत्साहयोर्योनि – वात
भय – वात,पित्त  
मोह – VPK

No comments:

Post a Comment