Thursday, 26 April 2018

अध्याय – १ वेदोत्पत्ति


अध्याय – १ वेदोत्पत्ति (ओपद्रविकं – उत्तर तंत्र – १ अध्याय )
Ref.
v तदर्थं हि वेदोऽयं संप्रकाशितः ।
v तस्यायुषः पुण्यतमो वेदो वेदविदां मतः । ( च.सू.१)
§  पुरुष,व्याधि,औषध,व क्रियाकाल चतुष्ट्य का संक्षेप में वर्णन ।
§  वेद – ब्रह्मा द्वारा स्मरित,अपौरष्य,कृत रहित
§  धन्वन्तरि उत्पत्ति – समुद्रमंथन से ( विष्णुपुराण) विष्णु अंशांश (भागवत्)
§  धन्वन्तरि शिष्य – ७ – औपधेनव औरभ्र पौष्कलावत् सौश्रुत वैतरण करवीर्य गोपुररक्षित ।
§  ( १२  = ७ + ५ – भोज,निमि,कांकायन,गार्ग्य,गालव )
§  प्रथम संहिता – ब्रह्मसंहिता – १,००० अध्याय व १,००,००० श्लोक
§  भूलोक की प्रथम संहिता – क्षारपाणि संहिता
§  आयुर्वेदावतरण – स्वयम्भूः प्रोक्तं,काशिपति प्रकाशितं ।
§  आयुर्वेद – अष्टांग व अथर्ववेद का उपवेद/उपांग(चरक व हस्त्यायुर्वेद )
( ॠग्वेद का उपवेद – व्यासकृत चरणव्यूह व शंकरोक्त आयुर्वेद ग्रंथ)
पंचम वेद –काश्यप
अष्टांगों का निर्माण –ब्रह्मदेव द्वारा (Sus)अग्निवेशादि द्वारा(A.S.)
§  आयुर्वेद की परिभाषा
§  आयुर्वेद का प्रयोजन
§  आयुर्वेद का सर्वश्रेष्ठ/वर व आद्य अंग – शल्य
§  तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यम वृत्तिकरञ्चेति ।
§  शल्यतंत्र की प्रधानता के ३ कारण – यंत्रशस्त्रक्षाराग्नि प्रणिधानार्थ आशुक्रियाकरणात् सर्वतंत्रसामान्यात् ।

चतुर्विध प्रमाण – प्रत्यक्ष-आगम-अनुमान-उपमान ।(चरक – चतुर्विध परीक्षा- प्रत्यक्ष-आप्तोपदेश-अनुमान-युक्ति)
v पुरुष- पंचमहाभूतशरीरिसमवायः पुरुषः । ( सु॰शा॰१ में भी)
v व्याधि- तददुःख संयोगा व्याधय उच्यन्ते ।
v शल्य – मनःशरीराबाधकराणि शल्यानि । ( सु॰सू॰ ७)
v मानस रोगो की चिकित्सा – मानसानां तु शब्दादिः इष्टो वर्गः सुखावहः ।
v लोक/सृष्टि – द्विविध – स्थावर,जांगम/सौम्य,आग्नेय
                            पञ्चात्मिका




Ref.
Ø प्राणिनां पुनः मूलं आहारो बलवर्ण औजसाञ्च ।
Ø स षट्सु रसेष्वायत्तः ।
Ø रसाः पुनर्द्रव्याश्रयाः ।
Ø द्रव्याणि पुनः रोषधयः । - द्विविध – स्थावर – ४ – वनस्पत्य,वृक्ष,वीरुध,ओषधय
                                              जांगम – ४ – चतुर्विध भूतग्राम – जरायुज,अण्डज,स्वेदज,उद्भिज
रसायनतंत्र नाम वयःस्थापनमायुर्मेधाबलकरंरोगापहरणसमर्थञ्च ।
Ref. –
बीजं चिकित्सतस्यैतत्समासेन प्रकीर्तितं ।
सर्व एवामीमांस्या – धन्वन्तरि के शिष्यों हेतु
वाग्भट्- ६ माह तक शिष्य की परीक्षा करनी चाहिये ।
v चतुर्विध व्याधियां – आगन्तुज,शारीरा,मानस( शार्न्गधर- अन्तरा),स्वाभाविक (क्षुत्पिपासाजरामृत्युनिद्रा)
          (मनः शरीराधिष्ठानाः)
v चतुर्विध निग्रह हेतु – संशोधन-संशमन-आहार-आचार
v चतुर्विध वर्ग – स्थावर-जांगम-पार्थिव-कालकृत ।
§  शल्यतंत्र – व्रणविनिश्चयार्थ
§  शालाक्यतंत्र – शलाकायंत्रप्रणिधानार्थ
§  काय चिकित्सा – सर्वांग संश्रितानां व्याधिनां भूतविद्या – ग्रहाद्युपसृष्टचेतसां ग्रहोपशमनार्थ
§  कौमारभृत्य – कुमारभरण्धात्रीक्षीरदोषसंशोधनार्थ,दुष्टस्तन्यग्रह समुत्थानां व्याधिनां उपशमनार्थ ।
§  रसायनतंत्र – रोगापहरणसमर्थञ्च । वाजीकरणतंत्र – प्रहर्षजननार्थञ्च ।

                          शार्ङ्गधर
                     भा॰प्र॰
        सुश्रुत/डल्हण
शुक्र स्तम्भक – जातिफल
शुक्र प्रवर्तक – स्त्री
शुक्र रेचक – बृहती फल
शुक्र शोषक – हरीतकी
शुक्रल –अश्वगंधा,शतावरी,मुशली,शर्करा
             (भा॰प्र॰-वाजीकारक)
वाजीकारक नागबला,कपिकच्छु
                   (भा॰प्र॰-शुक्रल)
रसायन – अमृता,रुदन्ती,गुग्गुलु,हरीतकी
 शुक्ररेचक – माषदुग्ध,भल्लातक फलमज्जा
 शुक्रक्षयकर – कुलिंग

 शुक्र स्त्रुतिवृद्धिकरं माषादि
 शुक्रवृद्धिकरं क्षीरादि
 शुक्र स्त्रुतिकरं- स्त्रीस्पर्शादि

No comments:

Post a Comment